Sunday 3 May 2020

Srimad BhagavadGita Chapter - 9

Previous Chapter                                                                                                                                                   Next Chapter
अथ नवमो[1]ऽध्यायः
राजविद्याराजगुह्ययोगः
Chapter 9
 Rājavidyā-rājaguhya-yogaḥ
Topic of the King of Knowledge, the King of Secrets

श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्‌ ॥९.१॥
śrībhagavān uvāca
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave! |
jñānaṃ vijñānasahitaṃ yaj-jñātvā mokṣyaseśubhāt
||9.1||

te anasūyave[2] idaṃ guhyatamaṃ[3] vijñānasahitaṃ jñānaṃ[4] pra-vakṣyāmi | tu yat jñātvā[5] aśubhāt mokṣyase |

Śrī Bhagavān said:
I will clearly explain (pra-vakṣyāmi) to you (te), who are without calumny (anasūyave!), this (idam) most secret (guhyatamam) knowledge (jñānam) along with immediate knowledge (vijñāna-sahitaṃ), so that (tu) knowing (jñātvā) which (yat) you will be released (mokṣyase) from all that is inauspicious (aśubhāt). ||9.1||

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्‌
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्‌ ॥९.२॥
rājavidyā rājaguhyaṃ pavitram-idam-uttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum-avyayam
||9.2||

idaṃ rāja-vidyā rāja-guhyam uttamaṃ pavitraṃ, pratyakṣāvagamaṃ dharmyaṃ[6], kartuṃ[7] su-sukham, avyayam |

This (idam) is the king of all knowledge (rājavidyā), the king of secrets (rājaguhyam), the greatest (u!ttamam) purifier (pavitram), directly appreciated (pratyakṣa), not opposed to (avagamam) dharma (dharmyam), easy to (su-sukham) accomplish (kartum), and imperishable (avyayam). ||9.2||

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९.३॥
aśraddadhānāḥ puruṣā dharmasyāsya parantapa! |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani
||9.3||

parantapa! asya dharmasya[8] aśraddadhānāḥ[9] puruṣāḥ[10] mām aprāpya[11] mṛtyu-saṃsāra-vartmani ni-vartante |

O Scorcher of foes (parantapa!)! People (puruṣāḥ) who have inadequate faith (aśraddadhānāḥ) in this (asya) self-knowledge (dharmasya), not gaining (aprāpya) Me (mām), return (ni-vartante) to (remain in) the road (vartmani) of saṃsāra, (mṛtyu-saṃsāra-vartmani), which is fraught with death (mṛtyu). ||9.3||

(Two paradoxical statements)
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥९.४॥
mayā tatam-idaṃ sarvaṃ jagad[12] avyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ
||9.4||

mayā avyakta-mūrtinā[13] idaṃ sarvaṃ jagat[14] tatam[15] | ca sarva-bhūtāni matsthāni, ahaṃ teṣu na avasthitaḥ |

This (idam) entire (sarvam) world (jagat) is pervaded (tatam) by Me (mayā), whose form cannot be objectified (avyakta-mūrtinā). And (ca) all beings (sarva-bhūtāni) have their being in Me (mat-sthāni), I (aham) am not (na) based (avasthitaḥ) in them (teṣu).

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्‌
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥९.५॥
na ca matsthāni bhūtāni paśya me yogam-aiśvaram |
bhūtabhṛn[16]-na ca bhūtastho[17] mamātmā bhūtabhāvanaḥ ||9.5||

ca bhūtāni matsthāni na | me aiśvaraṃ yogaṃ[18] paśya | bhūtabhṛt[19], ca bhūta-bhāvanaḥ[20],  mama ātmā bhūtasthaḥ na |

And (ca) the beings (bhūtāni) do not (na) exist in Me (mat-sthāni). Look (paśya) at this divine (aiśvaram) connection (yogam) of mine (me) to the jagat. My (mama) self (ātmā) is the creator of the beings (bhūta-bhṛt), the sustainer of beings (bhūtab-hāvanaḥ), and yet (ca) is not (na) residing in the beings (bhūta-sthaḥ). ||9.5||

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्‌
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९.६॥
yathākāśasthitonityaṃ vāyuḥ sarvatrago[21] mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya
||9.6||

yathā sarvatragaḥ mahān vāyuḥ[22] nityam ākāśasthitaḥ, tathā sarvāṇi bhūtāni matsthāni - iti upa-dhāraya[23] |[24]

Just as (yathā) the vast (mahān) all-pervading (sarvata-gaḥ) air (vāyuḥ), always (nityam) exists in space (ākāśa-sthitaḥ), similarly (tathā), may you understand (upa-dhāraya) that all (sarvāṇi) beings (bhūtāni) exist in me (mat-sthānī). ||9.6||

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्‌
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्‌ ॥९.७॥
sarvabhūtāni kaunteya! prakṛtiṃ yānti māmikām |
kalpakṣaye punas[25]-tāni kalpādau visṛjāmyaham
||9.7||

kaunteya! kalpakṣaye sarvabhūtāni māmikāṃ[26] prakṛtiṃ yānti | kalpādau tāni ahaṃ punaḥ vi-sṛjāmi[27] |

O Son of Kunti (kaunteya!)! All beings (sarva-bhūtāni) go (yānti) to my (māmikām) prakṛti (prakṛtiṃ) at the time of dissolution of the cycle of creation (kalpa-kṣaye). Again (punaḥ), at the beginning of the cycle (kalpādau), I (aham) create (vi-sṛjāmi) them (tāni). ||9.7||

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्‌ ॥९.८॥
prakṛtiṃ svām-avaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmam-imaṃ kṛtsnam-avaśaṃ prakṛter-vaśāt
||9.8||

svāṃ prakṛtim avaṣṭabhya[28] prakṛteḥ vaśāt avaśam imaṃ kṛtsnaṃ bhūtagrāmaṃ[29] punaḥ punaḥ vi-sṛjāmi |

Keeping my own (svām) prakṛti (prakṛtiṃ) under control (avaṣṭabhya), I specially create (vi-sṛjāmi) this (imam) entire (kṛtsnam) group of beings (bhūta-grāmam) again (punaḥ) and again (punaḥ), necessarily (avaśam), by the force of prakṛti (prakṛter-vaśāt). ||9.7||

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९.९॥
na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya! |
udāsīnavad[30]-āsīnam-asaktaṃ teṣu karmasu
||9.9||

dhanañjaya! teṣu[31] karmasu[32] asaktaṃ, ca udāsīnavat[33] āsīnaṃ, māṃ tāni karmāṇi[34] na ni-badhnanti |
O Dhanañjaya (dhanañjaya!)! And (ca), those (tāni) actions (karmāṇi) do not (na) bind (ni-badhnanti) Me (mām), who is seated (āsīnam) as though indifferent (udāsīnavat), unconnected (asaktam) with reference to those (teṣu) actions (karmasu).||9.9||

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्‌
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९.१०॥
mayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram |
hetunānena kaunteya! jagad[35] vi-parivartate
||9.10||

kaunteya! mayā adhyakṣeṇa prakṛtiḥ sa-carācaraṃ[36] jagat sūyate | anena hetunā vi-pari-vartate[37]|

O Son of Kunti (kaunteya!)! With Me (mayā) as the presiding presence (adhyakṣeṇa), prakṛti (prakṛtiḥ) creates (sūyate) the world (jagat) of the movables and immovables (sa-carācaram). Because of this (anena) reason (hetunā) undergoes changes (vi-pari-vartate).||9.10||

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्‌
परं भावमजानन्तो मम भूतमहेश्वरम्‌ ॥९.११॥
avajānanti māṃ mūḍhā mānuṣīṃ tanum-āśritam |
paraṃ bhāvam-ajānanto[38] mama bhūtamaheśvaram
||9.11||

mūḍhāḥ[39] mama paraṃ bhāvam[40] ajānantaḥ, mānuṣīṃ tanum[41]-āśritaṃ, māṃ bhūta-maheśvaram[42] ava-jānanti[43] |

The deluded (mūḍhāḥ) fail to recognize (ava-jānanti) Me (mām), the one who exists (āśritam) in the human ((mānuṣīṃ) body (tanum), not knowing (ajānantaḥ) My (mama) limitless (param) nature (bhāvam) as the Lord of all beings (bhūta-maheśvaram). ||9.11||

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥९.१२॥
moghāśā moghakarmāṇo[44] moghajñānā vicetasaḥ |
rākṣasīm-āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ
||9.12||

moghāśāḥ mogha-karmāṇaḥ mogha-jñānāḥ vicetasaḥ[45] rākṣasīm āsurīṃ ca eva mohinīṃ prakṛtiṃ[46] śritāḥ |

Those of vain hopes (moghāśāḥ), of fruitless actions (mogha-karmāṇaḥ), of useless knowledge (mogha-jñānā), and (ca) scattered knowledge (vi-cetasaḥ), indeed, resort (śritāḥ) to the deluding (mohinīm) disposition (prakṛtim) of rākṣasa (rākṣasīm) and (ca) asura (āsurīm) alone (eva). ||9.12||

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्‌ ॥९.१३॥
mahātmānas-tu māṃ pārtha! daivīṃ prakṛtim-āśritāḥ |
bhajantyananyamanaso[47] jñātvā bhūtādim-avyayam
||9.13||

tu pārtha! daivīṃ prakṛtim[48] āśritāḥ mahātmānaḥ[49] māṃ bhūtādim[50] avyayaṃ[51] jñātvā[52] ananya-manasah bhajanti |

O Son of Pṛthā (pārtha!)! Whereas (tu), those of noble heart (mahātmānaḥ), who are given (āśritāḥ) to a spiritual (daivīm) disposition (prakṛtim), knowing (jñātvā) Me (mām) as the imperishable (avyayam) cause of all beings and elements (bhūtādim), and being totally committed  (ananya-manasaḥ) (to Me), seek (bhajanti) (Me). ||9.13||

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९.१४॥
satataṃ kīrtayanto[53] māṃ yatantaś[54]ca dṛḍhavratāḥ |
namasyantaś[55]-ca māṃ bhaktyā nityayuktā upāsate
||9.14||

satataṃ kīrtayantaḥ, ca  yatantaḥ, ca māṃ namasyantaḥ,  dṛḍhavratāḥ, nityayuktāḥ[56] bhaktyā māṃ upāsate |

Those who are always (satatam) appreciating (kīrtayantaḥ) Me (mām), and (ca) making the necessary efforts (yatantaḥ), and (ca) who remain surrendered (namasyantaḥ) to Me (mām) with devotion (bhaktyā), whose commitment is firm (dṛḍhavratāḥ), who are always united (nityayuktāḥ) (to Me), seek Me (upāsate). ||9.14||

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्‌ ॥९.१५॥
jñānayajñena cāpyanye yajanto[57] mām-upāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham
||9.15||

ca anye māṃ jñāna-yajñena yajantaḥ, api bahudhā viśvatomukham ekatvena pṛthaktvena upāsate |

And (ca) there are others (anye) too (api) worshipping (yajantaḥ) Me (mām) through studies (jñāna-yajñena). In many ways (bahudhā) they worship (upāsate) Me (mām) as the one who is many-faceted (viśvatomukham), as one (ekatvena) as well as  (api) distinct (pṛthaktvena). ||9.15||

(This should be in Ch 10 – Vibhūtiyoga)
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्‌
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्‌ ॥९.१६॥
ahaṃ kratur-ahaṃ yajñaḥ svadhāham-aham-auṣadham |
mantro’[58]aham-ahamevājyam-aham-agnir-ahaṃ hutam
||9.16||

ahaṃ kratuḥ[59], ahaṃ yajñaḥ[60] , ahaṃ svadhā, aham auṣadham, aham mantraḥ, aham eva ājyam[61], aham agniḥ, ahaṃ hutam |

I (aham) am the ritual (kratuḥ),; I (aham) am the fire-ritual  (yajñaḥ); I (aham) am the oblation offered (svadhā); I (aham) am food (auṣadham) in general; I am (aham) the chant (mantraḥ); I (aham) alone (eva) am the ghee (ājyam); I (aham) am the fire (in the ritual) (agniḥ); I (aham) am the oblation (hutam). ||9.16||
पिताहमस्य जगतो माता धाता पितामहः।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥९.१७॥
pitāham asya jagato[62] mātā dhātā pitāmahaḥ |
vedyaṃ pavitram-oṃkāra ṛk-sāma yajur-eva ca
||9.17||

asya jagataḥ pitā mātā dhātā pitāmahaḥ, vedyaṃ pavitram oṃkāraḥ ṛk sāma ca yajuḥ[63] aham eva |

(aham) am the father (pitā) of this (asya) world (jagataḥ), the mother (mātā), the sustainer (dhātā), the grandfather (the uncaused cause) (pitāmahaḥ). I am the one to be known (vedyam), I am the purifier (pavitram), I am the Oṃkāra (oṃkāraḥ). I alone (eva) am the Ṛgveda (ṛk), Sāmaveda (sāma), Yajurveda (yajus), Atharvaveda (ca). ||9.17||

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्‌
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्‌ ॥९.१८॥
gatir-bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam-avyayam
||9.18||

gatiḥ bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt[64] prabhavaḥ pralayaḥ sthānaṃ[65] nidhānaṃ avyayaṃ bījam (aham eva) |

I am the final objective/destination (gatiḥ), the nourisher (bhartā), the Lord (prabhuḥ), the witness (sākṣī). I am the abode (nivāsaḥ), the refuge (śaraṇam), and I am the helpful (suhṛt). I am the one from whom the whole creation has come (prabhavaḥ), into whom everything is resolves (pralayaḥ), and in whom everything has its being (sthānam), in whom everything is placed (nidhānam), and the imperishable (avyayam) cause (bījam). ||9.18||

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९.१९॥
tapāmyaham-ahaṃ varṣaṃ nigṛṇhāmyutsṛjāmi ca |
amṛtaṃ caiva mṛtyuś[66]-ca sad-asaccāham-arjuna!
|| 9.19||

ahaṃ tapāmi, ahaṃ varṣaṃ ni-gṛṇhāmi, ca ut-sṛjāmi[67] | arjuna! aham eva amṛtaṃ, ca mṛtyuḥ, ca sat, asat ca aham |

I (aham) heat up (tapāmi) the world, I (aham) withhold (ni-gṛṇhāmi) and (ca) release (ut-sṛjāmi) the rains (varṣaṃ). I am immortal (amṛtaṃ) and (ca) also (eva) the death (mṛtyuḥ). And (ca) I (aham) am the cause (sat), as well as (ca) the effect (asat), O, Arjuna (arjuna!)! ||9.19||

(Limitation of the fate of those who perform yajñas to go to heaven)
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते
ते पुण्यमासाद्य सुरेन्द्रलोकम्‌
श्नन्ति दिव्यान्दिवि देवभोगान्‌ ॥९.२०॥
traividyā māṃ somapāḥ pūtapāpā
yajñair-iṣṭvā svargatiṃ prārthayante |
te puṇyam-āsādya surendralokaṃ-
aśnanti divyān divi devabhogān
||9.20||

traividyāḥ somapāḥ pūtapāpāḥ[68] māṃ yajñai iṣṭvā[69] svargatiṃ prārthayante | te puṇyaṃ surendralokaṃ[70] āsādya[71]divi divyān devabhogān[72] aśnanti |

The knowers of the three Vedas (trai-vidyāḥ), who perform the ritual in which soma is offered (somapāḥ) and thereby being purified of their pāpas (pūtapāpāḥ), having propitiated (iṣṭvā) Me (mām) with rituals (yajñaiḥ), pray (prārthayante) to go to heaven (svar-gatiṃ). Gaining (āsādya) the world of Indra (surendra-lokam), which is a result of their meritorious acts (puṇyam), they (te) enjoy (aśnanti) heavenly (divyān) pleasures (devabhogān) in heaven (divi). ||9.20||

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥९.२१॥
te taṃ bhuktvā svargalokaṃ viśālaṃ
kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmam-anuprapannā
gatāgataṃ kāmakāmā labhante
||9.21||

te taṃ viśālaṃ svargalokaṃ[73] bhuktvā[74] puṇye kṣīṇe[75] martya-lokaṃ viśanti | evaṃ trayīdharmam anuprapannāḥ kāmakāmāḥ[76] gatāgataṃ[77] [78] labhante |

These people (te), having enjoyed (bhuktvā) that (tam) vast (viśālaṃ) heaven (svarga-lokam), enter (viśanti) the world of mortals (martya-lokam) when their merits (puṇye) is exhausted (kṣīṇe). In this manner (evam), following (anu-prapannā) the rituals in the three Vedas (trayī-dharmam), those who are desirous of various ends (kāmakāmāḥ) gain (labhante) the condition of (repeated) going and coming (gatāgataṃ). ||9.21||

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्‌ ॥९.२२॥
ananyāś[79]-cintayanto[80] māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham
||9.22||

ye ananyāḥ janāḥ[81] māṃ cintayantaḥ paryupāsate, teṣāṃ nityābhiyuktānāṃ[82] yoga-kṣemam[83] ahaṃ vahāmi |

Those (ye) people (janāḥ) (who see themselves as) non-separate from Me (ananyāḥ), recognizing (cintayantaḥ) Me, gain (paryupāsate) Me (mām). For those (teṣām) who are always one with Me (nityābhiyuktānām), I (aham) take care of (vahāmi) what they want to acquire (yoga) and protect what they have (kṣemam). ||9.22||

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्‌ ॥९.२३॥
ye’[84]pyanyadevatā bhaktā yajante śraddhayānvitāḥ |
te’[85]pi mām eva kaunteya! yajantyavidhipūrvakam
||9.23||

kaunteya! api śraddhayā anvitāḥ ye bhaktāḥ anya-devatāḥ[86] yajante, te[87] api mām eva yajanti a-vidhipūrvakam |

O Son of Kunti! (kaunteya!)! Even (api) those (ye) devotees (bhaktāḥ) who worship (yajante) other deities (anya-devatā) endowed (anvitāḥ) with devotion (śraddhayā), they (te) worship (yajanti) Me (mām) only (eva), (but) backed by lack of awareness (a-vidhipūrvakam). ||9.23||

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९.२४॥
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur-eva ca |
na tu mām-abhijānanti tattvenātaścyavanti te
||9.24||

aham eva hi sarva-yajñānāṃ bhoktā ca prabhuḥ ca | tu te māṃ tattvena na abhi-jānanti, ataḥ cyavanti |

Indeed (hi), I (aham) alone (eva) am the recipient (bhoktā) and (ca) the Lord (prabhuḥ) of all rituals (sarva-yajñānām) as well (ca). However (tu), they do not (na) clearly know (abhi-jānanti) Me (mām) in reality (tattvena). Therefore (ataḥ), they (te) fall away (cyavanti). ||9.24||

(Should be in Ch-8)
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्‌ ॥९.२५॥
yānti devavratā devān pitn yānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino’[88]pi mām
||9.25||

devavratāḥ devān yānti, pitṛvratāḥ pitn yānti | bhūtejyāḥ bhūtāni yānti, mad-yājinaḥ mām api yānti |

Those, who are committed to the gods (deva-vratāḥ) reach (yānti) the world of gods (devān). Those who are committed to the manes (pitṛ-vratāḥ) reach (yānti) the plane of manes (pitn). Those who worship the spirits (bhūtejyāḥ) go (yānti) to the realm of spirits (bhūtāni). Whereas (api), those who worship Me (mad-yājinaḥ), reach (yānti) Me (mām). ||9.25||
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥९.२६॥
patraṃ puṣpaṃ phalaṃ toyaṃ yo[89] me bhaktyā prayacchati |
tad[90]-ahaṃ bhaktyupahṛtam-aśnāmi prayatātmanaḥ
||9.26||

yaḥ me bhaktyā[91] patraṃ puṣpaṃ phalaṃ toyaṃ pra-yacchati, prayatātmanaḥ bhaktyupahṛtam tat ahaṃ aśnāmi |

He/she (yaḥ) who offers (pra-yacchati) Me (me) with devotion (bhaktyā), a leaf (patram), a flower (puṣpam), a fruit (phalam), water (toyam), I (aham) receive (aśnāmi) that (tat) offering offered with devotion (bhaktyupahṛtam) of the person whose mind is pure (prayatātmanaḥ). ||9.26||

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ ॥९.२७॥
yat karoṣi yad[92]-aśnāsi yaj[93]-juhoṣi dadāsi yat |
yat tapasyasi kaunteya! tat kuruṣva madarpaṇam
||9.27||

kaunteya! yat karoṣi, yat aśnāsi, yat juhoṣi, yat dadāsi, yat tapasyasi tat mad-arpaṇaṃ kuruṣva |

Whatever (yat) you do (karoṣi), whatever (yat) you eat (aśnāsi), whatever (yat) ritual you perform (juhoṣi), whatever (yat) you give (dadāsi), whatever (yat) spiritual austerities (tapasyasi) you follow, O, Son of Kunti (kaunteya!)! do (kuruṣva) that (tat) as an offering (mad-arpaṇam) to Me. ||9.27||

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९.२८॥
śubhāśubhaphalair-evaṃ, mokṣyase karmabandhanaiḥ |
sannyāsayogayuktātmā vimukto[94] mām-upaiṣyasi
||9.28||

evaṃ sannyāsa-yoga-yuktātmā[95] śubhāśubha-phalaiḥ karma-bandhanaiḥ[96] mokṣyase vi-muktaḥ mām upaiṣyasi |

In this manner (evam), you will be released (mokṣyase) from the bondage of karma (karma-bandhanaiḥ), which is in the form of desirable and undesirable results (śubhāśubha-phalaiḥ). Being one whose mind is endowed with renunciation (sannyāsa-yuktātmā) and karmayoga (yoga-yuktātmā), you will come (upaiṣyasi) to Me (mām) liberated (vimuktaḥ). ||9.28||

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्‌ ॥९.२९॥
samo’[97]haṃ sarvabhūteṣu na me dveṣyo’[98]sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te, teṣu cāpyaham
||9.29||

ahaṃ sarva-bhūteṣu[99] samaḥ | na me dveṣyaḥ na priyaḥ asti | tu ye māṃ bhaktyā bhajanti,  te[100] mayi, ca aham api teṣu[101] |

I (aham) am the same (samaḥ) in all beings (sarva-bhūteṣu). There is (asti) no (na) one a dislike (dveṣyaḥ), nor (na) a favourite (priyaḥ). But (tu) those (ye) who seek (bhajanti) Me (mām) with devotion (bhaktyā) are in Me (mayi), and (ca) I (aham) am also (api) in them (teṣu). ||9.29||

अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥९.३०॥
api cet sudurācāro[102] bhajate mām-ananyabhāk |
sādhur-eva sa mantavyaḥ saṃyag[103] vyavasito[104] hi saḥ
||9.30||

cet su-durācāraḥ api ananya-bhāk māṃ bhajate,  saḥ sādhuḥ eva  mantavyaḥ[105]| hi saḥ saṃyak vyavasitaḥ |

Even (api) if (cet) someone of highly improper conduct (su-durācāraḥ) seeks (bhajate) Me (mām) without sense of separation (ananya-bhāk), he (saḥ) is to be considered (mantavyaḥ) a good person (sādhuḥ), because (hi) he (saḥ) is one whose understanding (vyavasitaḥ) is clear (samyak). ||9.30||

(Bhagavān's assurance for His devotee)
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥९.३१॥
kṣipraṃ bhavati dharmātmā śaśvac[106]chāntiṃ nigacchati |
kaunteya! pratijānīhi na me bhaktaḥ praṇaśyati
||9.31||

kṣipraṃ dharmātmā[107] bhavati, śaśvat śāntiṃ[108] ni-gacchati | kaunteya! prati-jānīhi[109] me bhaktaḥ na pra-ṇaśyati |

Quickly (kṣipraṃ) he becomes (bhavati) one whose mind is in conformity with dharma (dharmātmā), (and) gains (ni-gacchhati) eternal (śaśvat) peace (śāntim). May you know for certain (prati-jānihi) O Son of Kunti (kaunteya!)! My (me) devotee (bhaktaḥ) is never (na) destroyed (pra-ṇaśyati). ||9.31||

(Later interpolation)
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्‌ ॥९.३२॥
māṃ hi pārtha! vyapāśritya ye’[110]pi syuḥ pāpayonayaḥ |
striyo[111] vaiśyās-tathā śūdrās-te’[112]pi yānti parāṃ gatim
||9.32||
hi pārtha! striyaḥ vaiśyāḥ śūdrāḥ tathā pāpa-yonayaḥ ye api syuḥ, te api[113] māṃ vyapāśritya[114] parāṃ gatiṃ[115] yānti |

Indeed (hi) O Son of Pṛthā (pārtha!)! Even (api) the women (striyaḥ), vaiśyas (vaiśyāḥ), śūdras (śūdrāḥ), and (tathā) those (ye) who are born (syuḥ) in the families given to improper conduct (pāpa-yonayaḥ), taking refuge (vyapāśritya) in Me (mām), they (te) also (api) gain (yānti) the ultimate (parām) end (gatim). ||9.32||

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्‌ ॥९.३३॥
kiṃ punar-brāhmaṇāḥ puṇyā bhaktā rājarṣayas-tathā |
anityam-asukhaṃ lokam-imaṃ prāpya bhajasva mām
||9.33||

punaḥ kiṃ[116] puṇyāḥ brāhmaṇāḥ[117] tathā rājarṣayaḥ bhaktāḥ[118]| imam asukham anityaṃ lokam[119] prāpya[120] mām bhajasva |

Then (punaḥ) what (kim) to talk of brāhmaṇās (brāhmaṇāḥ) who have fortunate births (puṇyāḥ) and are devoted (bhaktāḥ), so too (tathā), the sage-kings (rājarṣayaḥ/ kṣatriyas)?  Having gained (prāpya) this (imam) time-bound (anityam) unhappy (asukham) world (lokam), you seek (bhajasva) Me (mām). ||9.33||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥९.३४॥
manmanā bhava madbhakto[121] madyājī māṃ namaskuru |
mām-evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ
||9.34||

man-manāḥ bhava[122], mad-bhaktaḥ (bhava)  mad-yājī (bhava), māṃ namaskuru[123] | evam ātmānaṃ yuktvā[124] mat-parāyaṇaḥ mām eva eṣyasi |

May you become (bhava) the one whose mind is committed to Me (man-manā), who is devoted to Me (mad-bhaktaḥ), who offers rituals unto Me (mad-yājī), and may you surrender (namas-kuru) to Me (māṃ). Having prepared (yuktvā) yourself in this way (evam), and being the one for whom I am the ultimate end (mat-parāyaṇaḥ), you will reach Me (eṣyasi), the self (ātmānam), alone (eva). ||9.34||


***

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः॥९॥
oṃ tat sat
iti śrīmad-bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna-saṃvāde rājavidyā-rājaguhya-yogo nāma navamo’dhyāyaḥ (9)

***

Om, That (tat) is the only reality (sat).
Thus concludes the ninth  chapter titled Rājavidyā-rājaguhya-yoga (Topic of  the King of Knowledge, the King of Secrets), in the Bhagavadgītā, which is the essence of the Upaniṣads, whose subject matter is both knowledge of Brahman and Yoga, which is in the form of a dialogue between Śrī Kṛṣṇa and Arjuna.

***





[1] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
  + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[2] anasūyave (anasūyu like guru) - tad abhāve:
  तत् सादृश्यम्-अभावश्च तद्-अन्यत्वं तद्-अल्पता |
 अप्राशस्त्यं विरोधश्च नञ्-अर्थाः षट् प्रकीर्तिताः ||
[3] guhyatamam - atiśāyane tamab-iṣhanau - Aṣ 5.3.55 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ,
  paraśca)
[4] idam (dp) guhyatamam (adj) vijñāna-sahitam (adj) jñānam (noun)
[5] jñātvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[6] idam (dp) rāja-vidyā (noun) rāja-guhyam (adj) uttamam (adj) pavitram (adj), pratyakṣāvagamam
  (adj) dharmyaṃ (adj)
[7] kartum - samāna-kartrkeṣu tumun - Aṣ 3.3.158 (icchārtheṣu, dhāto, pratyaya, paraśca)
[8] asya (dp) dharmasya (noun)
[9] aśraddadhānāḥ puruṣāḥ - (tad-alpatve)
  तत् सादृश्यम्-अभावश्च तद्-अन्यत्वं तद्-अल्पता |
 अप्राशस्त्यं विरोधश्च नञ्-अर्थाः षट् प्रकीर्तिताः ||
[10] aśraddadhānāḥ (adj) puruṣāḥ (noun)
[11] a-prāpya - (first ktvā becomes lyap. Then nañ-samāsa) - samāse'nañ-pūrve ktvo lyap
   - A7.1.37   (agasya)
[12] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[13] mayā (dp) avyakta-mūrtinā (noun)
[14] idam (dp) sarvaṃ (dp/adj) jagat (noun)
[15] mayā avyaktamūrtinā idaṃ sarvaṃ jagat tatam (same concept)
[16]  bhūtabhṛt-na bhūtabhṛn-na - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[17] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[18] aiśvaram (adj) yogam (noun)
[19] विश्वं  विष्णुः वषट्कारो भूतभव्यभवत-प्रभुः
   भूतकृत् भूतभृत् भावो भूतात्मा भूतभावनः ।। 1 ।। - Viṇusahasranāma
[20] विश्वं  विष्णुः वषट्कारो भूतभव्यभवत-प्रभुः
   भूतकृत् भूतभृत् भावो भूतात्मा भूतभावनः ।। 1 ।। - Viṇusahasranāma
[21] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[22] sarvatragaḥ (adj) mahān (adj) vāyuḥ (noun)
[23] upa-dhāraya - dhṛ - svārthe ṇic, not preraṇārthe
[24] Simile –
   यथा सर्वत्रगः महान्‌ वायुः नित्यं आकाशस्थितः
   तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ - Ch 9.6   
    यथा - तथा - Dānta Alaṅkāra (Arthālaṅkāra). The existence of air in the space is
    exemplified with the existence of Bhagavān in all the beings. 
[25] stand alone punar becomes puna. punar becomes puna, since followed by t.
[26] māmikām = māmakāḥ in Ch.1.1 by Dhṛtarāṣṭra
[27] vi is upasarga (preposition) to sṛjāmi
[28] प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। - Ch 9.8 
  प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ - Ch 4.6
[29] imam (dp) kṛtsnam (adj) bhūtagrāmam (noun)
[30] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[31] teṣu - viṣaya saptamī - saptamyadhikaraṇe ca - A. 2.3.36 (dūrantikārthebhyaḥ, anabhihite)
[32] teṣu (dp) karmasu (noun)
[33] udāsīnavat (indeclinable) - vati pratyaya
[34] tāni (dp) karmāṇi (noun)
[35] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[36] sa-carācaraṃ jagat (carācareṇa saha jagat) - Saha Avyaya Bahuvrīhi
    tena saheti tulyayoge - Aṣ 2.2.28
    vopasarjanasya - Aṣ 6.3.82 (sahasya sa)
[37] vi-pari-vartate. vi (upasarga/preposition) pari (upasarga/preposition) vartate (verb).
[38] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[39] root √muh - mūḍhāḥ - ho ha - A.8.2.31 (jhali, ante ca, padasya)
[40] param (adj) bhāvam (noun)
[41] mānuṣīm (adj) tanum (noun)
[42] bhūtamaheśvaram - bhūtānā maheśvaram - 6TP - Shaṣthī Tatpuruṣaḥ
    maheśvaram - mahān ca asau iśvaraśca - Karmadhāraya
    mām (dp) bhūta-maheśvaram (noun)
[43] ava-jānanti - ava (upasarga), jānanti (verb)
[44] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[45] moghāśāḥ moghakarmāṇaḥ moghajñānāḥ vicetasaḥ - refers to same kind of people
[46] mohinīm (adj) prakṛtim (noun)
[47] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[48] daivīm (adj) prakṛtim (noun)
[49] daivīṃ prakṛtim āśritāḥ  = mahātmānaḥ = ananya-manasah - all in                                          sāmānyādhikaraṇyam
[50] bhūtādim - bhūtānām ādim - 6TP - Shaṣthī Tatpuruṣaḥ
[51] mām (dp) bhūtādim (noun) avyayaṃ (noun)
[52] jñātvā  - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[53] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[54] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[55] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[56] satataṃ kīrtayantaḥ, yatantaḥ, māṃ namasyantaḥ, dṛḍhavratāḥ, nityayuktāḥ -  all in 
      sāmānyādhikaraṇyam
[57] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[58] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[59] kratuḥ - Where there is an animal sacrifice
[60] yajñaḥ - Where there is no animal sacrifice
       तस्मादृचः साम यजूंषि दीक्षा, यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च
   संवत्सरश्च यजमानश्च लोकाः,सोमो यत्र पवते यत्र सूर्यः - मुण्डकोपनिषत् 2.1.6
[61] ājyam is ghee made in sunlight/moonlight, not in fire.
[62] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[63] ca-kāra perhaps denotes the fourth, Atharvaveda. Does not appear so reading the next        two verses - Ch.9.20. and Ch.9.21. Telang says Bhagavadgītā predates Atharvaveda.
     Bhagavadgītā comes prior to Pāṇini (4th century BCE) also - Telang.
     The grammar of Bhagavadgītā and Mahabharata is pre-Panini.  - Telang
[64] सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु - Ch 6.9
[65] यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व
      तद्ब्रह्मेति - तैत्तिरीयोपनिषत्, भृगुवल्ली.1
[66] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[67] remember the episode of Indra withholding the rain and then Kṛṣṇa releasing it
[68] traividyāḥ = somapāḥ = pūtapāpāḥ - refer to the same kind of people
[69] iṣṭvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[70] puṇyam (adj) surendralokam (noun)
[71] āsādya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[72] divyān (adj) devabhogān (noun)
[73] tam (dp) viśālam (adj) svarga-lokam (noun)
[74] bhuktvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[75] puṇye kṣīṇe (sati) - yasya ca bhāvena bhāva-lakṣaṇam (saptamī)
[76] trayīdharmam anuprapannāḥ = kāmakāmāḥ - refer to the same kind of people
[77] gatāgatam (pūrva gata, paścād āgatam) - (pūrvakālaika-sarvajarat-purāṇa-nava-kevalaḥ 
   samānādhikaraṇena - Aṣ 2.1.49 (tatpuruaḥ, vibhāā, sup, saha supā, samāsaḥ)
[78] gatāgatam = Tatpuruaḥ
[79] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[80] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[81] ananyāḥ (adj) janāḥ (noun)
[82] teṣām (dp) nityābhiyuktānāṃ (noun)
[83] Where a value has already been realised, effort may be required only to preserve it.
     Cf. the idea of योगक्षेम as used in Ch 2.45 and here in Ch 9.22.
   निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्Ch 2.45
   तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्Ch 9.22
[84] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[85] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[86] Where is other? The devatās are not other than Īśvara. The devotees may not be                  invoking the Total, but a specific aspect only.
[87] ye (relative) te (co-relative)
[88] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
     + eṅaḥ padāntat ati - A6.1.109 (pūrva, ekaḥ, pūrvaparayoḥ, sahitāyām)
[89] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[90] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[91] It's all abt attitude. 
   मन्त्रे, तीर्थे, द्विजे, दैवे, दैवज्ञे, भेषजे, गुरौ । 
   यादृशीं भावनां कुर्यात्, सिद्धिर्भवति तादृशी
[92] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[93] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[94] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[95] ātmā - means mind here
[96] śubhāśubhaphalaiḥ (adj) karmabandhanaiḥ (noun)
[97] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[98] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[99] sarva-bhūteṣu - abhivyāpaka ādhāra saptamī  - saptamyadhikaraṇe ca - A. 2.3.36
     (dūrantikārthebhyaḥ, anabhihite)
[100] ye (relative) te (co-relative)
[101] Contradictory to - na ca matsthāni sarvabhūtāni
[102] haśi ca - A6.1.114 (ata ro ut saṃhitāyām)
[103] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[104] haśi ca - A6.1.114 (ata ro ut saṃhitāyām)
[105] mantavyaḥ - tavya-tavyānīyara - Aṣ 3.1.96 (dhāto, pratyaya, paraśca)
       + aco yat - Aṣ 3.1.97 (dhāto, pratyaya, paraśca)
[106] stoḥ ścunā ścuḥ A8.4.40 (saṃhitāyām)
[107] ātmā - means mind here
[108] śaśvat (adj) śāntim (noun)
[109] prati (upasarga) jānīhi (verb)
[110] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[111] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[112] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[113] ye api (relative), te api (co-relative)
[114] vyapāśritya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[115] parām (adj) gatim (noun)
[116] ākṣepārthe kim
[117] puṇyāḥ (adj) brāhmaṇāḥ (noun)
[118] i) puṇyāḥ brāhmaṇāḥ, tathā bhaktāḥ rājarṣayaḥ, (Śaṅkara)
       ii) or puṇyāḥ brāhmaṇāḥ bhaktāḥ, tathā puṇyāḥ rājarṣayaḥ bhaktāḥ
[119] imam (dp) asukham (adj) anityam (adj) lokam (noun)
[120] prāpya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[121] haśi ca - A6.1.114 (ataḥ, roḥ, ut. saṃhitāyām)
[122] bhava in sense of long-term
[123] मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
    मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ - Ch 9.34
    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
    मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे - Ch 18.65
[124] yuktvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)

No comments:

Post a Comment

Srimad BhagavadGita Chapter - 10

Previous Chapter                                                                                                                           ...