Thursday 30 April 2020

Srimad BhagavadGita Chapter - 3

Previous Chapter                                                                                                                                                     Next Chapter
अथ तृतीयो[1]ऽध्यायः
कर्मयोगः
Chapter 3
Karmayogaḥ - The Topic of Karma

(Arjuna's confusion - which is better between action and knowledge)
अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३.१॥
arjuna uvāca
jyāyasī cet karmaṇas-te matā buddhir-janārdana! |
tat-kiṃ karmaṇi ghore māṃ niyojayasi keśava!
||3.1||

 janārdana[2]! cet te matā karmaṇaḥ buddhiḥ jyāyasī[3], tat keśava! māṃ ghore karmaṇi[4] kiṃ niyojayasi[5]?

Arjuna said:
O, the One who destroys the wicked (janārdana!)! If (cet) as per your (te) opinion (matā) knowledge (buddhiḥ), is superior (jyāyasī) to action (karmaṇaḥ), then (tat) why (kim) do you engage (niyojayasi) me (mām) into this terrible (ghore)  action (karmaṇi), O, the One with beautiful/thick hair (keśava!). ||3.1||

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्‌ ॥३.२॥
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tad[6]-ekaṃ vada niścitya yena śreyo’[7]ham-āpnuyām
[8]||3.2||
vyāmiśraṇa iva[9] vākyena[10] me buddhiṃ mohayasi iva[11]|
tat ekaṃ niścitya[12] vada, yena ahaṃ śreyaḥ āpnuyām |

With seemingly (iva) contradictory (vyāmiśraṇa) sentences (vākyena), you seem (iva) to confuse (mohayasi) my (me) understanding (buddhim). Tell (vada) me for certain (niścitya), by which (yena) I (aham) will obtain (āpnuyām) freedom (śreyaḥ). ||3.2||

(Two types of lifestyle based on eligibility)
श्रीभगवानुवाच
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्‌ ॥३.३॥
śrībhagavān uvāca
loke’[13]smin dvividhā niṣṭhā purā proktā mayānagha! |
jñānayogena sāṅkhyānāṃ karmayogena yoginām[14] ||3.3||

anagha! asmin loke[15] dvividhā niṣṭhā[16] mayā purā[17] proktā |
sāṅkhyānāṃ jñānayogena, yoginām karmayogena
|

Śrī Bhagavān said:
O! Sinless one (anagha)! In the beginning (purā), the two-fold (dvividhā) committed lifestyles (niṣṭhā) in this (asmin) world (loke) was told by Me (mayā) -  for the renunciates (sāṅkhyānāṃ) by pursuit of knowledge (jñāna-yogena), for those who pursue activity (yoginām) by pursuit of karma-yoga (karma-yogena). ||3.3||

Niṣkāma Karma
(Clarity abt naiṣkarmya and sannyāsa)
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३.४॥
na karmaṇām-anārambhān[18]-naiṣkarmyaṃ puruṣo’[19]śnute |
na ca sannyasanād[20]-eva siddhiṃ samadhigacchati
||3.4||

karmaṇām anārambhāt[21] puruṣaḥ naiṣkarmyaṃ[22]  na aśnute | ca na  sannyasanāt[23] eva siddhiṃ sam-adhi-gacchati[24]|

a) A person (puruṣaḥ) does not (na) gain (aśnute) the state of actionless-ness (naiṣkarmyaṃ) by non-performance (anārambhāt) of actions (karmaṇām). b) Nor does a person accomplish (sam-adhi-gacchati) the objective/ achievement/perfection (siddhim) because of mere (eva) renunciation (sannyāsanāt). ||3.4||

(Impossibility of renouncing any karma)
(Sāmkhya philosophy of Prakṛti)
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्‌ ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥३.५॥
na hi kaścit kṣaṇam-api jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijair-guṇaiḥ
||3.5||

hi kaścit jātu kṣaṇam api akarmakṛt na tiṣṭhati | hi sarvaḥ prakṛtijaiḥ guṇaiḥ[25] [26]avaśaḥ karma kāryate |

Indeed (hi), no (na) one (kaścit) ever (jātu) remains (tiṣṭhati) even (api) for a second (kṣaṇam) without performing action (akarmakṛt). In fact (hi), everyone (sarvaḥ) is forced to perform (kāryate) action (karma), helplessly (avaśaḥ),  by the (three) guṇas (guṇaiḥ) born of prakṛti (prakṛtijaiḥ). ||3.5||

(Fantasising is also not acceptable)
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्‌ ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३.६॥
karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān-vimūḍhātmā mithyācāraḥ sa ucyate
||3.6||

yaḥ vimūḍhātmā karmendriyāṇi saṃyamya[27] manasā indriyārthān smaran[28] āste, saḥ[29] mithyācāraḥ ucyate |

The one (saḥ), who (yaḥ) restraining (saṃyamya) the organs of action (karmendriyāṇi), remains (āste) with his mind (manasā) remembering those sense-objects (indriyārthān), is deluded (vimūḍhātmā) and is called (ucyate) a person of false conduct (mithyācāraḥ). ||3.6||

(Karmayoga introduced)
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३.७॥
yas-tvindriyāṇi manasā niyamyārabhate’[30]rjuna |
karmaindriyaiḥ karmayogam-asaktaḥ sa viśiṣyate
||3.7||

tu arjuna! yaḥ asaktaḥ manasā indriyāṇi niyamya[31], karmaindriyaiḥ  karmayogam[32] ārabhate, saḥ[33] viśiṣyate |[34]
Whereas (tu), O Arjuna! The one (saḥ), who (yaḥ) remaining unattached (asaktaḥ), restraining (niyamya) the sense organs (indriyāṇi) by the mind (manasā), takes to (ārabhate) the yoga of action (karma-yogam) with the organs of action (karmaindriyaiḥ), is far superior (viśiṣyate). ||3.7||

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्‌ध्येदकर्मणः॥३.८॥
niyataṃ kuru karma tvaṃ karma jyāyo[35] hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasidhyed[36]-akarmaṇaḥ
||3.8||

tvaṃ niyataṃ karma[37] kuru; hi akarmaṇaḥ[38] karma jyāyah | ca akarmaṇaḥ[39] te śarīrayātrā[40] api na prasidhyet |

You do (kuru) obligatory (to be done) (niyataṃ) action (karma), since (hi) action (karma) is superior (jyāyah) to inaction (akarmaṇaḥ). And (ca) even (api), the maintenance of your (te) body (śarīrayātrā) would be impossible (na) because of inaction (akarmaṇaḥ). ||3.8||
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३.९॥
yajñārthāt karmaṇo’[41]nyatra loko’[42]yaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya! muktasaṅgaḥ samācara
||3.9||

yajñārthāt[43] karmaṇah[44] anyatra ayaṃ lokaḥ karma-bandhanaḥ | kaunteya!  muktasaṅgaḥ tadarthaṃ[45] karma sam-ācara |

Any action (karmaṇah) other than (anyatra) as a yajña (yajñārthāt), binds the  (ayam) person[46] (lokaḥ) and is a binding-karma (karma-bandhanaḥ). For that reason (tadartham), O, son of Kunti (kaunteya!)! Be free of attachment (mukta-saṅgaḥ), perform all action (karma) well (sam-ācara). ||3.9||

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ ॥३.१०॥
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvam-eṣa vo’[47]stviṣṭakāmadhuk
||3.10||

prajāpatiḥ purā saha-yajñāḥ prajāḥ[48] sṛṣṭvā[49] uvāca - 'anena prasaviṣyadhvam eṣaḥ vaḥ iṣṭa-kāmadhuk[50] astu |

In the beginning (purā), the creator (prajāpatiḥ), having created the human beings (prajāḥ) along with yajña (saha-yajñāḥ) said (uvāca) - ‘By this (anena) you shall multiply (prasaviṣyadhvam). May this (eṣaḥ) be the wish-fulfilling cow (iṣṭa-kāmadhuk) for you all (vaḥ).’ ||3.10||
देवान्भावयतानेन ते देवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥[51]
devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ param-avāpsyatha
||3.11||

anena  devān bhāvayata | te devāḥ vaḥ bhāvayantu | parasparaṃ bhāvayantaḥ[52]   paraṃ śreyaḥ[53]  avāpsyatha |

Propitiate (bhāvayata) the deities (devān) with this (anena). May those (te) deities (devāḥ) propitiate (bhāvayantu) you (vaḥ). Propitiating (bhāvayantaḥ) one another (parasparam), you shall gain (avāpsyatha) the highest (param) good (śreyaḥ). ||3.11||

(Gratitude should be the attitude)
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥३.१२॥
iṣṭān-bhogān-hi vo[54] devā dāsyante yajñabhāvitāḥ |
tair-dattān-apradāyaibhyo yo[55] bhuṅkte stena eva saḥ
||3.12||

yajñabhāvitāḥ devāḥ[56] vaḥ iṣṭān bhogān[57] hi dāsyante | yaḥ taiḥ dattān ebhyaḥ apradāya[58] bhuṅkte, saḥ[59] stena eva |

The deities (devāḥ), propitiated by yajña (yajña-bhāvitāḥ), will definitely (hi) give  (dāsyante) you all (vaḥ) the desired (iṣṭān) objects (bhogān). The one (saḥ), who (yaḥ)  enjoys (bhuṅkte) the objects (dattān) given by them (taiḥ) without offering (apradāya) it to them (ebhyaḥ) (in return) is indeed (eva) a thief (stenaḥ). ||3.12||

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्‌ ॥३.१३॥
yajñaśiṣṭāśinaḥ santo[60] mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt
||3.13||

yajña-śiṣṭāśinaḥ santaḥ[61] sarvakilbiṣaiḥ mucyante | ye pāpāḥ  ātma-kāraṇāt pacanti, te[62] tu aghaṃ bhuñjate |

The good people (santaḥ) who eat the remnants, having first offered the food to the Lord (yajña-śiṣṭāśinaḥ), are freed (mucyante) from all impurities (sarva-kilbiṣaiḥ). Whereas (tu) those (ye) who cook (pacanti) only for themselves (ātma-kāraṇāt), are the wrongdoers (pāpāḥ) and eat (bhuñjate) pāpa (agham). ||3.13||

(The cycle of creation)
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥३.१४॥
annād[63]-bhavanti bhūtāni parjanyād[64]-annasambhavaḥ |
yajñād[65]-bhavati parjanyo[66] yajñaḥ karmasamudbhavaḥ
||3.14||

yajñaḥ karma[67]-samudbhavaḥ, yajñāt parjanyaḥ  bhavati,  parjanyāt anna-sambhavaḥ, annāt[68] bhūtāni bhavanti |

yajña (yajñaḥ) is born of (sam-udbhavaḥ) rituals (karma), rain (parjanyaḥ) is born (bhavati) of yajña (yajñāt), food is born (anna-sambhavaḥ) of rain (parjanyāt), and living beings (bhūtāni) are born (bhavanti) of food (annāt). ||3.14||

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्‌ ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्‌ ॥३.१५॥
karma brahmodbhavaṃ viddhi brahmākṣara-samudbhavam |
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam
||3.15||

karma brahmodbhavaṃ[69] [70] viddhi, brahma[71] akṣara-sam-udbhavaṃ (viddhi) | tasmāt[72] sarva-gataṃ brahma nityaṃ yajñe pratiṣṭhitam |

May you understand (viddhi) karma (ritual, prayer etc.) to be born of the Veda (brahmodbhavaṃ), and the Veda (brahma) to be born of the imperishable Īśvara (akṣara-sam-udbhavam). Therefore (tasmāt), the all-pervasive (sarva-gatam) Brahma (brahma) abides (pratiṣṭhitam) always (nityam) in yajña (yajñe). ||3.15||

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३.१६॥
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyur-indriyārāmo[73] moghaṃ pārtha! sa jīvati
||3.16||

pārtha! yaḥ iha evaṃ pravartitaṃ cakraṃ[74]  na anu-vartayati, saḥ[75]  indriyārāmaḥ  aghāyuḥ[76] moghaṃ[77]  jīvati |

O, the son of Pṛthā (pārtha!)! A person (saḥ), who (yaḥ) does not (na) follow (anu-vartati) this (evam) cosmic wheel (cakram) that is already set in motion (pra-vartitam), here (in this life/in this manner) (iha), and lives in pāpa (aghāyuḥ) given only to pleasures of the senses (indriyārāmaḥ), lives wastefully (mogham). ||3.16||

(No “to do” list for a Jñāni)
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३.१७॥
yas-tvātmaratir-eva syād[78]-ātmatṛptaś[79]-ca mānavaḥ |
ātmanyeva ca santuṣṭas-tasya kāryaṃ na vidyate
||3.17||

tu yaḥ mānavaḥ ātmaratiḥ[80] eva, ca ātmatṛptaḥ, ca  ātmani eva santuṣṭaḥ[81] syāt, tasya[82] kāryaṃ na vidyate|

Whereas (tu), the (yaḥ) person (mānavaḥ) is (syāt) happy in the self (ātmaratiḥ) alone (eva), and (ca) is satisfied with the self (ātma-tṛptaḥ), and (ca) contented (santuṣṭaḥ) in the self (ātmani) alone (eva), for such a person (tasya), there is (vidyate) no (na)  obligatory (to be done) duty (kāryam). ||3.17||

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥३.१८॥
naiva tasya kṛtenārtho[83] nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścid[84]-arthavyapāśrayaḥ
||3.18||

iha tasya[85] na kṛtena kaścana arthaḥ,  na akṛtena eva | ca sarva-bhūteṣu asya[86] kaścit artha-vyapāśrayaḥ na |

For that person (tasya), there is indeed no purpose (arthaḥ) here in this world (iha) for doing (kṛtena), or (eva) not doing (akṛtena) any action (kaścana).  Also (ca) for such a person (asya), there is no (na) dependence on (need for) any object (artha-vyapāśrayaḥ) whatsoever (kaścit). ||3.18||

(Nikāma (asakta) karma)
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥३.१९॥
tasmād[87]-asaktaḥ satataṃ kāryaṃ karma samācara |[88]
asakto[89] hyācaran-karma param-āpnoti pūruṣaḥ
||3.19||

tasmāt satatam asaktaḥ[90] kāryaṃ karma[91] sam-ācara | hi asaktaḥ karma[92] ācaran[93] pūruṣaḥ param āpnoti |
Therefore (tasmāt), always (satatam) perform well (sam-ācara) the action (karma) to be done (kāryaṃ) without attachment (asaktaḥ); because (hi) performing action (ācaran) without attachment (asaktaḥ), a person (pūruṣaḥ) attains (āpnoti) the highest (param). ||3.19||
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥३.२०॥
karmaṇaiva hi saṃsiddhim-āsthitā janakādayaḥ |
lokasaṅgraham-evāpi sampaśyan kartum-arhasi
||3.20||

hi janakādayaḥ karmaṇā eva saṃsiddhim āsthitāḥ |  loka-saṅgrahaṃ sam-paśyan[94] [95]api kartum[96] eva arhasi |

In fact (hi), by action (karmaṇā) alone (eva), Janaka and others (janakādayaḥ) gained (āsthitāḥ) liberation (saṃ-siddhim). Also (api), from the view of reaching out to people  (loka-saṅgraham), you should (arhasi) perform action (kartum). ||3.20||

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३.२१॥
yad[97]-yad[98]-ācarati śreṣṭhas-tat-tad[99]-evetaro[100] janaḥ |
sa yat pramāṇaṃ kurute lokas-tad[101]-anuvartate
||3.21||

yat yat śreṣṭhaḥ[102] ācarati, itaraḥ janaḥ[103] tat tat[104] eva | saḥ yat pramāṇaṃ kurute, lokaḥ tat[105] anu-vartate |

Whatsoever (yat yat) a great person (śreṣṭhaḥ) does (ācarati), (common) people (itaraḥ) follow that (tat tat) alone (eva). Whatever (yat) he (saḥ) sets as proper (pramāṇaṃ), people follow that. ||3.21||

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३.२२॥
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |
nānavāptam-avāptavyaṃ varta[106] eva ca karmaṇi
||3.22||

pārtha! me[107] triṣu lokeṣu[108] na kiñcana kartavyam asti, na avāptavyaṃ, ca anavāptam, karmaṇi eva varte |

O, son of Pṛthā (pārtha!)! For me (me), there is nothing (na kiñcana) ‘to be done’ (kartavyaṃ), nothing worthy to be gained (avāptavyaṃ) which is not (na) yet gained (anavāptam) in the three (triṣu) worlds (lokeṣu). Nevertheless (eva), I remain engaged (varte) in action (karmaṇi). ||3.22||

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥३.२३॥
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha! sarvaśaḥ
||3.23||

pārtha! hi yadi jātu aham atandritaḥ karmaṇi na varteyaṃ, manuṣyāḥ sarvaśaḥ mama vartma anu-vartante |

O, son of Pṛthā (pārtha!)! Because (hi) if (yadi) ever (jātu) I do not (na) engage myself (varteyam) in action (karmaṇi), without being complacent (atandritaḥ), people (manuṣyāḥ) would follow (anu-vartante) my ways (vartma) in all ways (sarvaśaḥ). ||3.23||

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌ ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥३.२४॥
utsīdeyur-ime lokā na kuryāṃ karma ced[109]-aham |
saṅkarasya ca kartā syām-upahanyām-imāḥ prajāḥ
||3.24||

cet ahaṃ karma na kuryāṃ, ime lokāḥ[110] utsīdeyuḥ | ca saṅkarasya kartā syām[111], imāḥ prajāḥ[112] upa-hanyām |

If (cet) I (aham) were not (na) to perform (kuryāṃ) action (karma), these (ime) people (lokāḥ) would perish (utsīdeyuḥ). I would be the author (kartā) of admixture (of races) (saṅkarasya), thereby (ca) I would destroy (upa-hanyām) these (imāḥ) beings (prajāḥ). ||3.24||
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌ ॥३.२५॥
saktāḥ karmaṇyavidvāṃso[113] yathā kurvanti bhārata! |
kuryād[114]-vidvāns[115]-tathāsaktaś[116]-cikīrṣur-lokasaṅgraham
||3.25||
bhārata! karmaṇi saktāḥ avidvāṃsaḥ[117] yathā kurvanti, asaktāḥ[118] vidvān[119] loka-saṅgrahaṃ cikīrṣuḥ[120] tathā[121] kuryāt |
O, descendant of Bharata (bhārata!)! Just as (yathā) the ignorant (avidvāṃsaḥ), who are attached (saktāḥ) to the results perform (kurvanti) action (karmaṇi), similarly (tathā) the wise (vidvān) should perform (kuryāt) action, unattached (asaktāḥ), desirous of doing (cikīrṣuḥ) for the welfare of the people (loka-saṅgraham). ||3.25||

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌ ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्‌ ॥३.२६॥
na buddhibhedaṃ janayed[122] ajñānāṃ karmasaṅginām |
joṣayet sarvakarmāṇi vidvān-yuktaḥ samācaran
||3.26||
vidvān[123] karmasaṅginām ajñānāṃ[124] buddhi-bhedaṃ na janayet | yuktaḥ sarvakarmāṇi[125] sam-ācaran joṣayet |
A knowledgeable person (vidvān), should not create any disturbance in the understanding (buddhi-bhedam) of the ignorant (ajñānāṃ), who are attached to the results of action (karma-saṅginām). The wise person (yuktaḥ), performing all the actions well (sam-ācaran), should encourage (joṣayet) (the ignorant) to perform all action (sarva-karmāṇi). ||3.26||
(Sāṃkhya concept attributing everything to Prakṛti)
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥३.२७॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāham-iti manyate ||
3.27||

sarvaśaḥ karmāṇi prakṛteḥ guṇaiḥ[126] kriyamāṇāni[127] | ahaṅkāra-vimūḍhātmā[128] ahaṃ kartā iti manyate[129] |

All actions (karmāṇi) are performed (kriyamāṇāni) in various ways (sarvaśaḥ), impelled by the guṇas (guṇaiḥ) of prakṛti (prakṛteḥ). Deluded (vimūḍhātmā) by the I-notion (ahaṅkāra), one thinks (manyate), 'I (aham) am the doer (kartā iti).’ ||3.27||

(Conversely a Jñāni is not perturbed)
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३.२८॥
tattvavit tu mahābāho! guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta[130] iti matvā na sajjate
||3.28||

tu mahābāho! guṇa-karma-vibhāgayoḥ tattvavit, 'guṇāḥ guṇeṣu vartante' iti matvā[131], na sajjate |

Whereas (tu), O! mighty-armed (mahābāho!)! The knower of the truth (tattvavit) of the division of guṇas and actions (guṇa-karma-vibhāgayoḥ) is not (na) bound/attached (sajjate), knowing (matvā) that the guṇas (guṇāḥ) as the senses express (vartante iti) themselves in the guṇas (as objects/body-mind-sense complex). ||3.28||

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्‌ ॥३.२९॥
prakṛter-guṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tān-akṛtsnavido[132] mandān kṛtsnavin[133]-na vicālayet
||3.29||[134]

 prakṛteḥ guṇa-saṃmūḍhāḥ guṇa-karmasu[135] sajjante | kṛtsnavit tān akṛtsnavidaḥ mandān[136] [137], na vicālayet |

The  deluded ones (guṇa-saṃmūḍhāḥ) because of the modifications of the prakṛti  (prakṛteḥ), become bound/attached (sajjante) in terms of guṇas, and actions (guṇa-karmasu). One who knows all (kṛtsnavit) should not disturb (vicālayet) those (tān) dull-witted (mandān), who do not know everything (akṛtsnavidaḥ).||3.29||

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥३.३०॥
mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā |
nirāśīr-nirmamo[138] bhūtvā yudhyasva vigatajvaraḥ
||3.30||

sarvāṇi karmāṇi adhyātma-cetasā mayi sannyasya[139], nir-āśīḥ nir-mamaḥ vigata-jvaraḥ[140] bhūtvā[141] yudhyasva |

Renouncing (sannyasya) all (sarvāṇi) actions (karmāṇi) unto Me (mayi), with a reflective mind (adhyātma-cetasā), devoid of expectations with reference to the future (nir-āśīḥ), without any sense of ‘mineness’ (nir-mama), without any agitation (vigata-jvaraḥ), fight/act (yudhyasva). ||3.30||

(31 and 32 should ideally come at the end of the chapter)
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥३.३१॥
ye me matam-idaṃ nityam-anutiṣṭhanti mānavāḥ |
śraddhāvanto’[142]nasūyanto[143] mucyante te’[144]pi karmabhiḥ
||3.31||

ye anasūyantaḥ śraddhāvantaḥ mānavāḥ [145] me idaṃ mataṃ[146] nityam anu-tiṣṭhanti, te[147] api karmabhiḥ mucyante[148] |

Those who (ye) constantly (nityam) follow this (idam) teaching (matam) of Mine (me), without finding fault (anasūyantaḥ) with the teaching or the teacher, full of faith (śraddhāvantaḥ), they (te) also (api) are freed (mucyante) from the hold of (the results of) actions (karmabhiḥ). ||3.31||

(Conversely (tu))
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्‌ ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥३.३२॥
ye tvetad-abhyasūyanto[149] nānutiṣṭhanti me matam |
sarvajñānavimūḍhāṃs[150]-tān viddhi naṣṭān-acetasaḥ
||3.32||

tu ye abhyasūyantaḥ[151] [152][153]me etat mataṃ[154] na  anu-tiṣṭhanti, tān[155] acetasaḥ sarvajñāna-vimūḍhān[156] naṣṭān viddhi |

Whereas (tu), those who (ye), being critical of this (teaching) (abhyasūyantaḥ), do not (na) follow (anu-tiṣṭhanti) my vision (matam), are devoid of discrimination (acetasaḥ) deluded in all realms of knowledge (sarva-jñāna-vimūḍhān), know (viddhi) them (tān) as lost (naṣṭān). ||3.32||

(All actions attributed to Prakṛti - Sāṃkhya concept?)
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३.३३॥
sadṛśaṃ ceṣṭate svasyāḥ prakṛter-jñānavān-api |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati
||3.33||

bhūtāni prakṛtiṃ yānti | jñānavān[157] api svasyāḥ prakṛteḥ sadṛśaṃ ceṣṭate | nigrahaḥ kiṃ kariṣyati?

Even (api) a wise person (jñānavān) acts (ceṣṭate) in keeping with (sadṛśaṃ) his/her own (svasyāḥ) nature (prakṛteḥ). Since all beings (bhūtāni) follow (yānti) their own nature (prakṛtim), what (kim) restrain (nigrahaḥ) can do (kariṣyati)? ||3.33||

(Secret – the sense-organs are not controllable)
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३.३४॥
indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayor-na vaśam-āgacchhet tau hyasya paripanthinau
||3.34||

indriyasya indriyasya arthe rāga-dveṣau[158] vyavasthitau | tayoḥ vaśaṃ na āgacchhet | hi tau asya paripanthinau[159] |

There are (vyavasthitau) longing (rāga) and aversion (dveṣa) (potential) of the senses (indriyasya) in their respective sense-object (indriyasyārthe). May one not (na) come (āgacchet) under the spell (vaśam) of these two (tayoḥ), because (hi) they (tau) are one’s (asya) enemies (pari-panthinau). ||3.34||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३.३५॥
śreyān svadharmo[160] viguṇaḥ paradharmāt-svanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ
||3.35||[161]

svanuṣṭhitāt paradharmāt [162][163] viguṇaḥ svadharmaḥ[164] śreyān[165] | svadharme[166] nidhanaṃ śreyaḥ, paradharmaḥ bhayāvahaḥ[167] |
One’s imperfectly performed (viguṇaḥ) dharma (karma) (svadharmaḥ) is better (śreyān) than a well-performed (svanuṣṭhitāt) dharma (karma) of another (paradharmāt). Death (nidhanam) in one’s own dharma (karma) (svadharme) is preferrable (śreyaḥ). The dharma (karma) of another (paradharmaḥ) is fraught with fear (bhayāvahaḥ). ||3.35||
                                                                
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३.३६॥
arjuna uvāca
atha kena prayukto’[168]yaṃ pāpaṃ carati pūruṣaḥ |
anicchann[169]api vārṣṇeya! balād[170]-iva niyojitaḥ
||3.36||

vārṣṇeya! atha ayaṃ pūruṣaḥ anicchan api balāt niyojitaḥ iva[171] [172]kena pra-yuktaḥ pāpaṃ carati |

Arjuna said:
O, Of the lineage of Vrṣṇi (vārṣṇeya!)! Then (atha), impelled (pra-yuktaḥ) by what (kena) does this (ayam) person (pūruṣaḥ) commit (carati) wrong actions (pāpam), as though (iva) pushed (ni-yojitaḥ) by some force (balāt), even (api) though not desiring to (anicchan)? ||3.36||

श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्‌ध्येनमिह वैरिणम्‌ ॥३.३७॥
śrībhagavān uvāca
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano[173] mahāpāpmā viddhyenam-iha vairiṇam
||3.37||

rajoguṇa-samudbhavaḥ, eṣaḥ kāmaḥ, eṣaḥ krodhaḥ, mahāśanaḥ mahāpāpmā[174]  |  enam[175]  iha vairiṇaṃ[176]    viddhi |

Śrī Bhagavān said:
This (eṣa) desire (kāmaḥ), this (eṣa) anger (krodhaḥ), born of raja-guṇa (rajoguṇa-sam-udbhavaḥ) is a glutton (mahāśanaḥ), a great sinner (mahā-pāpmā). Know (viddhi) this (enam) to be the enemy (vairiṇam) here (in this world) (iha). ||3.37||

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्‌ ॥३.३८॥
dhūmenāvriyate vahnir-yathādarśo[177] malena ca |
yatholbenāvṛtogarbhas-tathā tenedam-āvṛtam
||3.38||

yathā dhūmena vahniḥ[178], ca malena ādarśaḥ āvriyate[179], yathā ulbena garbhaḥ āvṛtaḥ[180], tathā[181] tena[182] idam[183] āvṛtam[184] |

Just as (yathā) the fire (vahniḥ) is covered (āvriyate) by smoke (dhūmena), and (ca) a mirror (ādarśaḥ) by dust (malena),  just as (yathā) a foetus (garbhaḥ) is covered (āvṛtaḥ) by the womb (ulbena), similarly (tathā), this (idam) (knowledge) is covered (āvṛtam) by that (tena) (desire). ||3.38||
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३.३९॥
āvṛtaṃ jñānam-etena jñānino[185] nityavairiṇā |
kāmarupeṇa kaunteya! duṣpūreṇānalena ca
||3.39||

ca kaunteya! etena duṣpūreṇa kāmarupeṇa nityavairiṇā analena[186] jñāninaḥ jñānam āvṛtam[187] |

And (ca) O, son of Kunti (kaunteya!)! Knowledge (jñānam) of the wise (jñāninaḥ) is covered (āvṛtaṃ) by this (eten) insatiable (duṣpūreṇa) fire (analena) of desire (kāmarupeṇa) the constant enemy (nityavairiṇā). ||3.39||

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्‌ ॥३.४०॥
indriyāṇi mano[188] buddhir-asyādhiṣṭhānam-ucyate |
etair-vimohayatyeṣa jñānam-āvṛtya dehinam
||3.40||

asya (kāmasya) adhiṣṭhānam indriyāṇi manaḥ buddhiḥ ucyate | eṣaḥ (kāmaḥ) etaiḥ jñānam āvṛtya[189] dehinaṃ vi-mohayati |

Its (asya = kāmasya) locus (adhiṣṭhānam) is said to be (ucyate) the senses (indriyāṇi), mind (manaḥ) and intellect (buddhiḥ). With these[190] (etaiḥ), it (eṣaḥ) deludes (vi-mohayati) the indweller (dehinam) covering (āvṛtya) (his/her) wisdom (jñānam).||3.40||

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्‌ ॥३.४१॥
tasmāt-tvam-indriyāṇyādau niyamya bharatarṣabha!|
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam
||3.41||
bharatarṣabha! tasmāt[191] tvam ādau indriyāṇi niyamya[192] enaṃ[193]   jñānavijñāna-nāśanaṃ pāpmānaṃ[194] hi pra-jahi |

O, The foremost in the clan of Bharata (bharatarṣabha!)! Therefore (tasmāt), at the outset (ādau), controlling (niyamya) the senses (indriyāṇi) you (tvam)
annihilate (pra-jahi) indeed (hi) this sinner (pāpmānam), the destroyer of knowledge and wisdom (jñāna-vijñāna-nāśanam). ||3.41||


 (Suddenly the hierarchy - Ka.Up.- 1.3.10 and  2.3.7)
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥३.४२॥
indriyāṇi parāṇyāhur-indriyebhyaḥ paraṃ manaḥ |
manasas-tu parā buddhir-yo[195] buddheḥ paratas-tu saḥ[196]
||3.42||

indriyāṇi parāṇi[197] āhuḥ, indriyebhyaḥ paraṃ manaḥ, manasaḥ tu parā buddhiḥ, tu yaḥ buddheḥ parataḥ, saḥ[198][199] (ātmā )|

(They) say (āhuḥ) that the sense organs (indriyāṇi) are superior (parāṇi); the mind (manaḥ) is superior (param) to the sense organs (indriyebhyaḥ); and (tu) the intellect (buddhiḥ) is superior (parā) to the mind (manasaḥ). Whereas (tu), the One (yaḥ) who is superior (parataḥ) to the intellect (buddheḥ) is Him (saḥ)[200]. 3.42
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम्‌ ॥३.४३॥
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam-ātmanā |
jahi śatruṃ mahābāho! kāmarūpaṃ durāsadam
||3.43||

evaṃ buddheḥ paraṃ buddhvā[201] ātmānam ātmanā[202] saṃstabhya[203]  mahābāho! kāmarūpaṃ dur-āsadaṃ śatruṃ[204] jahi |

O, the mighty armed (mahābāho!)! Knowing (buddhvā) (Him), which is superior (param) to the intellect (buddheḥ) this way (evam), making the mind (ātmānam) steady (saṃstabhya) with the intellect (ātmanā), destroy (jahi) the enemy (śatruṃ), that is in the form of (binding) desire (kāma-rūpam), which is unseizable (dur-āsadam). ||3.43||

***
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः॥ ३॥
om tat sat
iti śrīmad-bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna-samvāde karmayogo nāma tṛtīyo’dhyāyaḥ (3)
***
Om, That (tat) is the only reality (sat).
Thus concludes the third chapter titled Karmayoga (Topic of Karma) in the Bhagavadgītā, which is the essence of the Upaniṣads, whose subject matter is knowledge of Brahman and Yoga, which is in the form of a dialogue between Śrī Kṛṣṇā and Arjuna.

***



[1] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
 + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[2] Janārdana = one who tortures people. Janārdana is another name of Viṣṇu and appears
    as the 126th name in the Viṣṇusahasranāma. It is also a common name of Kṛṣṇa being
    addressed as such by Arjuna in the Bhagavadgītā. "One who inflicts suffering on evil            people. - Swāmi Tapasyānanda.
   The word Janārdana holds within itself many meanings, two of which are contrary to each      other. It means both - 
   i) one who causes distress to society as well as 
   ii) one who destroys  the wicked.
[3] jyāyasī - dvivacana-vibhajyopapade tarab-īyasunau - A 5.3.57 (atiśāyane, tia,              taddhitāḥ,   ṅyāp-prātipadikāt, pratyayaḥ, paraśca)
[4] ghore (adj) karmaṇi (noun)
[5] Arjuna’s first doubt - If jñānam is superior, why are you telling me to perform my karma?
[6] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[7] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
  + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[8] Continuing doubt
   यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्‌ ॥ - Ch.2.7
   तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्‌ ॥ - Ch.3.2
  यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥ - Ch.5.1
[9] paripraśna
 तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
 उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥ - Ch 4.34
[10] vyāmiśreṇeva (adj) vākyena (noun)
[11] paripraśna
[12] niścitya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[13] eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[14] Two life-styles. Not four paths. And so clear that yogī means a karmayogī.
[15] asmin (dp) loke (noun)
[16] dvividhā (adj) niṣṭhā (noun)
[17] of the creation
[18] anārambhāt = anārambhān - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[19] eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[20] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[21] So, it is not about doing or not doing, it is all about one's attitude wrt to the karmaphala.
[22] Naiṣkarmyam is not non-performance
[23] karma-sannyāsa means  ritual sannyāsa.
[24] sam (upasarga) adhi (upasarga) gacchati (verb) = sam-adhi-gacchati
[25] prakṛtijaiḥ (adj) guṇaiḥ (noun) - sattva, rajas, tamas
[26] Kṛṣṇa quotes Sāmkhya, or Sāmkhya is developed from Bhagavadgītā?
[27] saṃyamya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[28] smaran - lakaṇa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne,
        pratyaya, paraśca)
[29] yaḥ (relative) saḥ (co-relative)
[30] eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[31] niyamya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[32] karma-yogam - i.e. action performed with yoga-buddhi
[33] yaḥ (relative) saḥ (co-relative)
[34] इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।
  मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ Ch 3.42
[35] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[36] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[37] niyataṃ karma - nitya/naimittika karma
[38] tulyārthair-anulopamābhyām tṛtīyā-anyatarasyām A2.3.72 (ṣaṭhī śee)
[39] akarmaṇaḥ - akarttaṛyuṛṇe pañcamī - A2.3.24 (hetau)
[40] śarīrayātrā (śarīrasya yātrā) - 6TP - Shaṣṭhī  Tatpuruṣaḥ
[41] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
   + eṅaḥ padāntāt ati - A6.1.109 (pūrva, ekaḥ, pūrvaparayoḥ, sahitāyām)
[42] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
   + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[43] yajñārthāt - i.e.as an offering to Īśvara
[44] yajñārthāt (adj) karmaṇah (noun)
[45] tadarthaṃ (= tasmai) - 4TP Caturthī  Tatpuruṣaḥ -  caturthī tadarthārtha-bali-hita-sukha-
   rakitaih  - A 2.1.36  (tatpuruaḥ, vibhāā, sup, saha supā, samāsaḥ)
[46] lokaḥ - or this world
[47] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
    + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[48] saha-yajñāḥ prajāḥ (yajñena saha prajāḥ) - Saha Avyaya Bahuvrīhi
      (tena saheti tulyayoge - Aṣ 2.2.28 (bahuvrīhiḥ, vibhāṣā, sup, samāsaḥ),
      vopasarjanasya - Aṣ 6.3.82 (sahasya, sa)
[49] sṛṣṭvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[50] iṣṭa-kāmadhuk - yaj + kta = iṣṭa | kamu + ghañ = kāma |
[51] Life in this world consists in mutual helpfulness. - Japanese proverb
[52] bhāvayantaḥ - lakaṇa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne,
       pratyaya, paraśca)
[53] mokṣa
[54] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[55] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[56] yajñabhāvitāḥ (adj) devāḥ (noun)
[57] iṣṭān (adj) bhogān (noun)
[58] apradāya  - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[59] yaḥ (relative) saḥ (co-relative)
[60] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[61] yajña-śiṣṭāśinaḥ (adj) santaḥ (noun)
[62] ye (relative) te (co-relative)
[63] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[64] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[65] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[66] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[67] karma = rituals
[68] तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः
   आकाशाद्वायुः । वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी
  पृथिव्या ओषधयः ओषधीभ्योन्नम् अन्नात्पुरुषः - तैत्तिरीयोपनिषत्, ब्रह्मानन्दवल्ली 1
[69] Here Brahma means the Vedas
[70] brahmodbhavam -  nityā samāse
 संहितैकपदे नित्या, नित्या धातूपसर्गयोः |
 नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते    
[71] Here Brahma means the Vedas
[72] tasmāt - akarttaṛyurṇe pañcamī - A2.3.24 (hetau)
[73] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[74] pravartitaṃ cakraṃ (dharmacakra-pravartanam) also a concept in Buddhism
[75] yaḥ (relative) saḥ (co-relative)
[76] saḥ (dp) indriyārāmaḥ (adj) aghāyuḥ (noun) - Rāvaa.
[77] vyañjanā śakti. moghaṃ jīvati - He lives wastefully, meaning better he dies.
[78] jhalāṃ jaśo'nte -  A8.2.39 (padasya)
[79] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[80] ātmaratiḥ (ātmani ratiḥ) - 7TP Saptamī  Tatpuruaḥ
      - saptamī śauai - A 2.1.40 (tatpuruaḥ, vibhāā, sup, saha supā, samāsaḥ)
[81] i) mānavaḥ ii) ātmaratiḥ iii) ātmatṛptaḥ iv) ātmani eva santuṣṭaḥ - refers to the same person
[82] yaḥ (relative) tasya (co-relative)
[83] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[84] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[85] who revels in the self
[86] asya krtena (6.1) - napusake bhāve ktaḥ - As. 3.3.114 (dhāto, pratyaya, paraśca)
[87] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[88] तस्मादसक्तः सततं कार्यं कर्म समाचर । - Ch 3.19
      तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर - Ch 3.9
[89] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[90] asaktaḥ  - to the karmaphala
[91] kāryam (adj) karma (noun)
[92] karma - is in 2nd case - karmai dvitīyā - Aṣ 2.3.2 (anabhihite) instead of 6th case as per -
   - na lokāvyayaniṣhā-khalarthatṛnām - A 2.3.69 (aṭhī)
[93] ācaran - lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śatru-śānacau, dhātoḥ, vartamāne)
[94] sampaśyan - lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śatru-śānacau, dhātoḥ, vartamāne)
[95] loka-saṅgraham - is in 2nd case (karmani dvitīyā - Aṣ 2.3.2 (anabhihite) instead of 6th case as
   per -  (sampaśyan - śatṛ) as per - na lokavyaya-niṭhā-khalarthatṛnām - A 2.3.69 (aṭhī)
[96] kartum-tumun-ṇvulau kriyāyāṃ kriyārthāyām-A3.3.10 (bhaviyati, dhāto, pratyaya,paraśca)
[97] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[98] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[99] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[100] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[101] jhalāṃ jaśo'nte -  A8.2.39 (padasya)
[102] śreṣṭhaḥ - praśasyasya śraḥ - A 5.3.60 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, paraśca)
[103] itaraḥ (adj) janaḥ (noun)
[104] yat yat (relative) tat tat (co-relative)
[105] yat (relative) tat (co-relative)
[106] eco'yavāyāvaḥ - A6.1.78 (aci, sahitāym)
[107] me (= mama) ktyānāṃ kartari vā - Aṣ 2.3.71 (ṣaṣhī, anabhihite)
[108] triṣu (adj) lokeṣu (noun)
[109] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[110] ime (dp) lokāḥ (noun)
[111] saṅkarasya kartā syām - no connection
[112] imāḥ (dp) prajāḥ (noun)
[113] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[114] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[115] vidvānstathāsaktaḥ - naśchavyapraśān - A 8.3.7 (ampare, ru, padasya, saṃhitāyām)
[116] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[117] karmaṇi saktāḥ (adj) avidvāṃsaḥ (noun)
[118] saktāḥ - asaktāḥ - antonyms
[119] asaktaḥ (adj) vidvān (noun)
[120] cikīrṣuḥ - kartum icchuḥ (tumun-ṇvulau kriyāyāṃ kriyārthāyām - A 3.3.10 (bhaviyati,          dhātopratyayaḥ, paraśca)
[121] yathā (relative) tathā (co-relative)
[122] jhalāṃ jaśo'nte -  A8.2.39 (padasya)
[123] vidvān (one who knows) = yuktaḥ (who is together) - refers to the same person
[124] karma-saṅginām (adj) ajñānām (noun)
[125] sarvakarmāṇi (sarvāṇi ca tāni karmāṇi ) - Karmadhāraya -  viśeṣaṇa viśeṣyeṇa                  bahulam - Aṣ 2.1.56   (samānādhikaraṇena, tatpuruaḥ, vibhāā, sup, saha supā,                 samāsaḥ)
[126] Sāmkhya theory of guṇas
[127] prakṛteḥ guṇaiḥ kriyamāṇāni karmāṇi (karmāṇi in 1st case, karma being uktam) |
       guṇaiḥ (3rd case kartā being anuktam)
[128] ahaṅkāra-vimūḍhātmā - 3TP Tṛtīyā Tatpuruṣaḥ
[129] ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
  भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ - Ch18.61
[130] eco'yavāyāvaḥ - A6.1.78 (aci, sahitāym)
[131] matvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[132] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[133] kṛtsnavit = kṛtsnavin - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[134] same idea as in Ch 3.26
[135] body-mind-sense complex
[136] tān (dp) mandān (adj) akṛtsnavidaḥ (noun)
[137] not being discriminative
[138] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[139] sannyasya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[140] vigata-jvaraḥ (vigataḥ jvaraḥ yasmāt) - Prādi Bahuvrīhi (prādibhyo dhātujasya vācyo vā
    cottarapada-lopah - Vārtika)
[141] bhūtvā (akarmaka dhātu) - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya,
     paraśca)
[142] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
    + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[143] haśi ca - A6.1.114 (ataḥ. roḥ, ut, saṃhitāyām)
[144] eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[145] anasūyantaḥ (adj) śraddhāvantaḥ (adj) mānavāḥ (noun)
[146] idam (dp) matam (noun)
[147] ye (relative) te (co-relative)
[148] They gain mokṣa.
[149] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[150] naśchavyapraśān - A 8.3.7 (ampare, ru, padasya, saṃhitāyām)
[151] ye (dp) abhyasūyantaḥ (noun)
[152] anasūyantaḥ - abhyasūyantaḥ - antonyms
[153] ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्‌ । - Ch 3.32
      मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥ - Ch 16.18
[154] etat (dp) matam (noun)
[155] ye (relative) tān (co-relative)
[156] tān (dp) acetasaḥ (adj) sarvajñāna-vimūḍhān (noun), also naṣṭān
[157] jñānavān - jñānam asmin asti -  tad-asyāstyasminn-iti matup - A 5.2.94 (taddhitāḥ,
       ṅyāp-prādipadikāt, pratyayaḥ, paraśca)
       - mād-upadhāyāśca mator-vo'yavādiśca - A.8.2.9 (padasya)
       bhūma-nindā-praśamsāsu nityayoge'tiśāyane |
       sasarge'sti-vivakāyā bhavanti matubādaya ||
[158] rāga-dveṣau (rāgaśca - dveṣaśca) - Itretara Dvandvah  - cārthe dvandvah - A 2.2.29
       (vibhāṣā, sup, samāsa)
[159] tau (dp) paripanthinau (noun)
[160] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[161] श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्
  स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ - Ch 3.35   
    first half of the śloka repeated later
  श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्
  स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ -  Ch 18.47
[162] paradharmāt  (paraśca asau dharmaḥ, tasmāt) - Karmadhāraya - viśeṣaṇa viśeṣyeṇa
    bahulam - Aṣ 2.1.56 (samānādhikaraṇena, tatpuruaḥ, vibhāā, sup, saha, supā, samāsaḥ)
[163] svanuṣṭhitāt (adj) paradharmāt (noun)
[164] viguṇaḥ (adj) svadharmaḥ (noun) - wrt varāśrama dharma/duties
[165] śreyān - praśasyasya śraḥ - A 5.3.60 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, paraśca)
[166] svakarme - as per varṇa, āśrama, life-situation, or script. Dharma here does not mean religion.
    At the  time of Mahābhārata, dharma definitely did not mean religion. If all pots are blue, you
    need not say - a blue pot - Tattvavidānanda.
[167] bhayāvahaḥ (adj) paradharmaḥ (noun)
[168] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
    + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[169] ṅamo hrsvād aci ṅamuṇ nityam - A8.3.32 (padasya, sahitāyām)
[170] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[171] Simile - iva
[172]  2nd question of Arjuna.
       जानामि धर्मं मे प्रवृत्ति-र्जानामि पापं मे निवृत्तिः
       केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि - Pāṇḍavagītā 57
[173] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[174] eṣaḥ (dp) rajoguṇa-samudbhavaḥ (adj) kāmaḥ (noun) eṣaḥ krodhaḥ (noun)                            mahāśanaḥ (adj) mahāpāpmā (adj)
[175] enam comes after eṣaḥ  as per grammatical rule
    - dvitīyāṭaus-svenaḥ - A 2.4.34 (etada, idam-anvadeśe anudātta)
[176] vairiṇam - (vairam asti asmin vairiṇam) - tad-asyāstyasminn-iti matup - A5.2.94                   (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, paraśca)
       bhūma-nindā-praśamsāsu nityayoge'tiśāyane |
      sasarge'sti-vivakāyā bhavanti matubādaya ||
[177] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[178] Simile - yathā dhūmen vanhiḥ āvriyate (karmaṇi prayogaḥ)
[179] Simile - ca malena ādarśaḥ āvriyate (karmaṇi prayogaḥ)
[180] Simile - yathā ulbena garbhaḥ āvṛtaḥ
[181] yathā (relative) yathā (relative) tathā (co-relative)
[182] tena (binding desire)
[183] idam (knowledge)
[184] tena (3.1) kta-ktavatū niṭhā - A 1.1.26
       + kartṛ-karmaṇoh kṛti - A 2.3.65 (aṭhī anabhihite)
        6th case negated by na lokavyaya-niṭhā-khalarthatṛnām - A 2.3.69 (aṭhī)
       + kartṛ-karaṇos-tṛtīyā - A 2.3.18 (anabhihite)
[185] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[186] etena (dp) duṣpūreṇa (adj) kāmarupeṇa (adj) nityavairiṇā (adj) analena (noun)
[187] etena (3.1) kta-ktavatū niṭhā - A 1.1.26
        + kartṛ-karmaṇoh kṛti - A 2.3.65 (aṭhī anabhihite)
        6th case negated by - na lokavyaya-niṭhā-khalarthatṛnām - A 2.3.69 (aṭhī)
        + kartṛ-karaṇos-tṛtīyā - A 2.3.18 (anabhihite)
[188] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[189] āvṛtya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[190] indriyāṇi manaḥ buddhiḥ
[191] tasmāt - akarttaṛyuṛṇe pañcamī - A2.3.24 (hetau)
[192] niyamya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[193] enam comes after eṣaḥ  as per grammatical rule
        - dvitīyāṭaus-svenaḥ - A 2.4.34 (etada, idam-anvadeśe, anudātta)
[194] enam (dp)  jñāna-vijñāna-nāśanam (adj) pāpmānam (noun)
[195] haśi ca - A6.1.114 (ata ro ut saṃhitāyām)
[196] physical body → sense organs → mind → intellect → Ātmā.
[197] to the body
[198] the Ātmā
[199] yaḥ (relative) saḥ (co-relative)
[200] इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः
     मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः - कठोपनिषत् 1.3.10
         sense organs → objects → mind → intellect → Ātmā.
          इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्
     सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् - कठोपनिषत्  2.3.7
         sense organs → mind → sattvam → Mahat → Avyaktam
[201] buddhvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[202] ātmānam (intellect) ātmanā (mind)
[203] saṃstabhya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[204] kāmarūpaṃ (adj) dur-āsadam (adj) śatrum (noun)

No comments:

Post a Comment

Srimad BhagavadGita Chapter - 10

Previous Chapter                                                                                                                           ...