Sunday 3 May 2020

Srimad BhagavadGita Chapter - 15

Previous Chapter                                                                                                                                                      Next Chapter
अथ पञ्चदशो[1]ऽध्यायः
पुरुषोत्तमयोगः
Chapter 15
Puruṣottamayogaḥ -Topic of the Complete Person


(Description of the Tree of saṃsāra)
श्रीभगवानुवाच
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ॥१५.१॥
śrībhagavān uvāca
ūrdhvamūlam-adhaḥśākham aśvatthaṃ prāhur-avyayam|
chandāṃsi yasya parṇāni yas-taṃ veda sa vedavit
||15.1||[2]

ūrdhva-mūlam adhaḥ-śākham[3] avyayaṃ aśvattham[4][5] prāhuḥ, chandāṃsi yasya parṇāni | yaḥ taṃ veda, saḥ[6] vedavit[7]|

Śrī Bhagavān said:
They speak (prāhuḥ) of an imperishable (avyayam) Aśvattha tree (aśvattham) that has its roots above (ūrdhva-mūlam) and branches below (adhaḥ-śākham), and the Vedas (chandāṃsi) are whose (yasya) leaves (parṇāni). The one (saḥ), who (yaḥ) knows (veda) that (tam), is a knower of the Veda (veda-vit). ||15.1||

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥१५.२॥
adhaś[8]-cordhvaṃ prasṛtās-tasya śākhā,
guṇapravṛddhā viṣayapravālāḥ |
adhaś[9]-ca mūlānyanusantatāni
karmānubandhīni manuṣyaloke
||15.2||

tasya guṇa-pravṛddhāḥ[10] viṣaya-pravālāḥ śākhāḥ[11] adhaḥ ca ūrdhvaṃ prasṛtāḥ |  manuṣyaloke karmānubandhīni mūlāni[12] (api) adhaḥ ca[13] (ūrdhvaṃ) anu-santatāni |

Its (tasya) branches (śākhāḥ) that are nourished by the guṇas (guṇa-pravṛddhāḥ), with sense objects as their shoots (viṣaya-pravālāḥ)) are spread out (prasṛtāḥ) below (adhaḥ) as well as (ca) above (ūrdhvam). Similarly (ca), in the world of humans (manuṣya-loke) below (adhaḥ) are the diffused (anu-santatāni) roots (mūlāni) that are karmas that bind (karmānubandhīni). ||15.2||

(3 and 4 to be read together)
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥१५.३॥
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥१५.४॥
na rūpam-asyeha tathopalabhyate
nānto[14] na cādir-na ca sampratiṣṭhā |
aśvattham-enaṃ suvirūḍhamūlam
asaṅga-śastreṇa dṛḍhena chittvā
||15.3||

tataḥ padaṃ tat parimārgitavyaṃ
yasmin gatā na nivartanti bhūyaḥ |
tam-eva cādyaṃ puruṣaṃ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī
||15.4||

asya rūpaṃ tathā iha na upa-labhyate, (yataḥ) na ādiḥ, na ca  antaḥ, na ca sampratiṣṭhā, (ataḥ) enaṃ[15] suvirūḍha-mūlam aśvatthaṃ[16] dṛḍhena asaṅga-śastreṇa[17] chittvā[18].....

.....tataḥ tat padaṃ[19] parimārgitavyaṃ; yasmin gatāḥ bhūyaḥ na ni-vartanti[20] | ca yataḥ purāṇī pravṛttiḥ prasṛtā, tam eva ādyaṃ puruṣaṃ[21] prapadye |

Its (asya) form (rūpam) is not (na) perceived (upa-labhyate) here (iha) as such (tathā), since it has no (na) beginning (ādiḥ), not (na) even (ca) end (antaḥ), and no (na ca) existence (sam-pratiṣṭhā). Having cut (chittvā) this (enam) firm-rooted (suvirūḍha-mūlam) Aśvattha tree (aśvattham), with the firm (dṛḍhena) weapon of detachment (asaṅga-śastreṇa)….. ||15.3||

…..thereafter  (tataḥ), that (tat) end (padam), into which (yasmin) those who have gone (gatāḥ) do not (na) return (ni-vartanti) again (bhūyaḥ), is to be properly inquired into (pari-mārgitavyaṃ) and (ca) (with the attitude that) "I surrender (prapadye) to that (tam) Foremost (ādyam) Person (puruṣam) alone (eva), from whom (yataḥ) the primeval (purāṇī) creation (pravṛttiḥ) has come forth (prasṛtā)". ||15.4||

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत्‌ [22]१५.५॥
nirmānamohā jitasaṅgadoṣā
adhyātmanityā vinivṛttakāmāḥ |
dvandvair-vimuktāḥ sukhaduḥkhasañjñaiḥ
gacchhantyamūḍhāḥ padam-avyayaṃ tat
||15.5||

nir-māna-mohāḥ[23] jita-saṅgadoṣāḥ[24]adhyātma-nityāḥ vi-nivṛttakāmāḥ | [25] sukha-duḥkha-sañjñaiḥ[26] dvandvaiḥ[27] vi-muktāḥ, amūḍhāḥ[28] tat avyayaṃ padaṃ[29] gacchhanti |

Those who are free (nir) from the pride (māna) and delusion (nir-māna-mohāḥ), who have conquered (jitaḥ) the effects of attachment (jita-saṅga-doṣāḥ), who are always (nityāḥ) dwelling on the self (adhyātma-nityāḥ), from whom desires have completely gone (vi-nivṛttakāmāḥ), who are totally free (vi-muktāḥ) from the pairs opposites (dvandvaiḥ) known as pleasure and suffering (sukha-duḥkha-sañjñaiḥ), are not deluded (amūḍhāḥ), gain (gacchanti) that (tat) imperishable (avyayam) end (padam). ||15.5||

न तद्भासयते सूर्यो न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५.६॥
na tad[30] bhāsayate sūryo[31] na śaśāṅko[32] na pāvakaḥ |
yad[33] gatvā na nivartante tad dhāma paramaṃ mama
||15.6||[34]

tat na sūryaḥ bhāsayate, na śaśāṅkaḥ, na pāvakaḥ (bhāsayate) | yat gatvā[35] na ni-vartante, tat[36] mama paramaṃ dhāma[37] |

Neither (na) the sun (sūryaḥ), nor (na) the moon (śaśāṅkaḥ), nor (na) fire (pāvakaḥ), illumines (bhāsayate) that (tat). That (tat) is my (mama) ultimate (paramam) abode (dhāmaḥ), having gone (gatvā) to which (yat), they do not (na) return (nivartante). ||15.6||

ममैवांशो जीवलोके जीवभूतः सनातनः।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५.७॥
mamaivāṃśo[38] jīvaloke jīvabhūtaḥ sanātanaḥ |
manaḥ-ṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati
 ||15.7||

jīvaloke, sanātanaḥ jīvabhūtaḥ[39] mama eva aṃśaḥ[40] [41] | prakṛtisthāni  manaḥ ṣaṣṭhāni indriyāṇi[42] karṣati  |

15.7. In the world of living beings (jīvaloke), a part (aṃśaḥ) of Me (mama) alone (eva) exist as the jīva (jīvabhūtaḥ), which is eternal (sanātanaḥ). He draws (karṣati) to himself the five senses (indriyāṇi), and the mind (manaḥ) which is the sixth (ṣaṣṭhāni), existing in the body (prakṛtisthāni). ||15.7||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌ ॥१५.८॥
śarīraṃ yad[43]-avāpnoti yac[44]-cāpyutkrāmatīśvaraḥ |
gṛhitvaitāni saṃyāti vāyur-gandhān-ivāśayāt
||15.8||

vāyuḥ āśayāt[45] gandhān iva[46], īśvaraḥ[47] api yat utkrāmati (tasmāt) etāni[48] gṛhitvā[49] ca  yat śarīraṃ avāpnoti (tasmin) saṃyāti |

Just as (iva) the wind (vāyuḥ) (carries) the fragrance (gandhān) from their sources (āśayāt), similarly (api) when the one who rules the body (īśvaraḥ) departs, and also (ca api) obtains (avāpnoti) a new body (śarīraṃ), goes (saṃyāti) taking (gṛhitvā) these (etāni) with him, from which (yat = yasmāt) he departs (utkrāmati). ||15.8||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५.९॥
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam-eva ca |
adhiṣṭhāya manaś[50]-cāyaṃ viṣayān-upasevate
||15.9||

ayaṃ[51] śrotraṃ cakṣuḥ ca, sparśanaṃ ca, rasanaṃ ghrāṇam, ca manaḥ  adhiṣṭhāya[52] eva viṣayān upa-sevate|

Presiding over (adhiṣṭhāya) the ear (śrotraṃ), and (ca) the eye (cakṣuḥ), and (ca) the senses of touch (sparśanam), and (ca) taste (rasanam) smell (ghrāṇam) also (eva), the mind (manas), this (ayam) (person) experiences (upa-sevate) the sense-objects (viṣayān). ||15.9||

(Only the wise see, the otherwise do not see)
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्‌
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥१५.१०॥
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ
||15.10||

utkrāmantaṃ[53] vā sthitaṃ[54], bhuñjānaṃ vā guṇānvitam api, vi-mūḍhāḥ na anu-paśyanti | jñāna-cakṣuṣaḥ (eva) paśyanti |

The deluded ones (vi-mūḍhāḥ) do not (na) see (anu-paśyanti) the one, who is departing (utkrāmantaṃ), or () even (api) remaining (sthitam), experiencing (bhuñjānam) or () endowed with the guṇas (guṇānvitam). Those who have the eyes of wisdom (jñāna-cakṣuṣaḥ) alone (eva), see (paśyanti). ||15.10||

(Only the accomplished yogī/yuktaḥ sees it)
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्‌
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥१५.११॥
yatanto[55] yoginaś[56]-cainaṃ paśyantyātmanyavasthitam |
yatanto’[57]pyakṛtātmāno[58] nainaṃ paśyantyacetasaḥ
||15.11||

yatantaḥ yoginaḥ[59] ātmani[60] avasthitam enaṃ[61] paśyanti | akṛtātmānaḥ[62] acetasaḥ ca, yatantaḥ  api enaṃ na paśyanti |

The striving (yatantaḥ) yogīs[63] (yoginaḥ) see (paśyanti) this (ca) self (enam) existing (avasthitam) in the buddhi (ātmani). Those whose minds are not mature (akṛtātmānaḥ), and (ca) who do not have discrimination (acetasaḥ), do not (na) see (paśyanti) this (enam) ātmā, even if (api) they are making effort (yatantaḥ). ||15.11||

(15.12 should be in Vibhūtiyoga)
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्‌
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्‌ ॥१५.१२॥
yad[64]-ādityagataṃ tejo[65] jagad[66] bhāsayate’[67]khilam |
yac[68]-candramasi yac[69]-cāgnau tat-tejo[70] viddhi māmakam
||15.12||

yat ādityagata tejaḥ akhilaṃ jagat[71] bhāsayate, ca yat candramasi (tejaḥ), ca yat agnau (tejaḥ), tat[72] māmakaṃ tejaḥ viddhi |

May you know (viddhi) that the brilliance (teja) which (yat) exists in the sun (ādityagatam) and illumines (bhāsayate) the entire (akhilam) world (jagat), and (ca) which (yat) is in the moon (candramasi), and (ca) which (yat) is in the fire (agnau), that (tat) brilliance (tejaḥ), belongs to Me (māmakam). ||15.12||

गामाविश्य च भूतानि धारयाम्यहमोजसा
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥१५.१३॥
gām-āviśya ca bhūtāni dhārayāmyaham-ojasā |
puṣṇāmi cauṣadhīḥ sarvāḥ somo[73] bhūtvā rasātmakaḥ
||15.13||

ahaṃ gām āviśya[74], ojasā bhūtāni ca dhārayāmi | ca rasātmakaḥ somaḥ[75] bhūtvā[76] sarvāḥ auṣadhīḥ[77] puṣṇāmi |

And (ca) entering (āviśya) the earth (gām), I (aham) sustain (dhārayāmi) the beings (bhūtāni) with strength (ojasā); and (ca) I nourish (puṣṇāmi) all (sarvāḥ) the vegetation (auṣadhīḥ), becoming (bhūtvā) soma[78] (somaḥ) in the form of (their) essence (rasātmakaḥ). ||15.13||

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ ॥१५.१४॥
ahaṃ vaiśvānaro[79] bhūtvā prāṇināṃ deham-āśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham
[80]||15.14||

ahaṃ prāṇināṃ deham āśritaḥ vaiśvānaraḥ bhūtvā, prāṇāpāna-samāyuktaḥ caturvidham[81] annaṃ[82] pacāmi |

Becoming (bhūtvā) the digestive fire (vaiśvānaraḥ) abiding (āśritaḥ) in the bodies (deham) of living beings (prāṇinām), endowed with outgoing prāṇa and incoming vital air āpāna (prāṇāpāna-samāyuktaḥ), I (aham) digest (pacāmi) the four-fold (caturvidham) food (annam). ||15.14||

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्‌ ॥१५.१५॥
sarvasya cāhaṃ hṛdi sanniviṣṭo[83]
mattaḥ smṛtir-jñānam-apohanaṃ ca |
vedaiś[84]-ca sarvair-aham-eva-vedyo[85]
vedāntakṛd[86] vedavid[87]-eva cāham
||15.15||

ca ahaṃ sarvasya ca hṛdi sanniviṣṭaḥ[88]|  mattaḥ smṛtiḥ jñānaṃ ca apohanaṃ (bhavati) | sarvaiḥ vedaiḥ[89] aham eva vedyaḥ, vedāntakṛt  vedavit ca aham eva |

And (ca) I (aham) exist (san-niviṣṭaḥ) the hearts/mind (hṛdi) of all (sarvasya). From Me (mattaḥ) (have come) memory (smṛtiḥ), knowledge (jñānam), as well as (ca) suspension of memory (apohanam)[90]. And (ca), I (aham) alone (eva) am the one to be known (vedyaḥ) by all (sarvaiḥ) the Vedas (vedaiḥ). Also (ca) I (aham) indeed (eva) am the author of the Vedanta (vedānta-kṛt) and the knower of the Vedas (veda-vit). ||15.15||

(Adhyāropa)
(Purua alone is akarah, all jīvas are kara)
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५.१६॥
dvāvimau[91] puruṣau loke kṣaraś[92]-cākṣara eva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭastho’[93]kṣara ucyate
||15.16||

loke kṣaraḥ ca akṣaraḥ [94]eva imau dvau puruṣau[95] | sarvāṇi bhūtāni[96] kṣaraḥ, ca akṣaraḥ kūṭasthaḥ ucyate|

These (imau) two (dvau) persons (puruṣau), the perishable (kṣaraḥ) and (ca) the imperishable (akṣaraḥ) exist in the world (loke). All (sarvāṇi) beings and elements (bhūtāni) are called the perishable (kṣaraḥ), and (ca) the imperishable (akṣaraḥ) is called (ucyate) the immovable (kūṭasthaḥ). ||15.16||

(Apavāda)
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥१५.१७॥
uttamaḥ puruṣas-tvanyaḥ paramātmetyudāhṛtaḥ |
yo[97] lokatrayam-āviśya bibhartyavyaya īśvaraḥ
||15.17||

uttamaḥ puruṣaḥ[98] tu anyaḥ, yaḥ lokatrayam āviśya[99] bibharti | avyayaḥ īśvaraḥ[100] paramātmā iti udāhṛtaḥ |

However (tu), the other (anyaḥ) superior (uttamaḥ) person (puruṣaḥ) who (yaḥ), having entered (āviśya) the three worlds (loka-trayam), sustains (bi-bharti) (them), is called (iti udāhṛtaḥ) the changeless (avyaya) limitless self (paramātmā), the Lord (īśvaraḥ). ||15.17||

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१५.१८॥
yasmāt kṣaram-atīto’[101]ham akṣarād[102]-api cottamaḥ |
ato’[103]smi loke vede ca prathitaḥ puruṣottamaḥ
||15.18||

yasmāt[104] (aham) kṣaram atītaḥ, ca  akṣarāt[105] api  uttamaḥ[106][107], ataḥ[108], loke ca, vede ca puruṣottamaḥ[109] prathitaḥ asmi |

Since (yasmāt) I (aham) am beyond (atītaḥ) the perishable (kṣaram), even (api) above (uttamaḥ) the imperishable (akṣarāt) also (ca), therefore (ataḥ), in the world (loke) and (ca) in the Veda (vede), I am (asmi) renowned (prathitaḥ) as the Supreme Being (puruṣottamaḥ). ||15.18||

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्‌
स सर्वविद्भजति मां सर्वभावेन भारत ॥१५.१९॥
yo[110] mām-evam-asaṃmūḍho[111] jānāti puruṣottamam |
sa sarvavid[112] bhajati māṃ sarvabhāvena bhārata!
||15.19||

bhārata! yaḥ asaṃmūḍhaḥ[113] mām evaṃ puruṣottamaṃ[114] jānāti, saḥ[115] sarva-vit[116], māṃ sarva-bhāvena bhajati |

O, Descendant of Bharata! (bhārata!) The undeluded (a-saṃmūḍhaḥ), who (yaḥ) knows (jānāti) Me (mām) thus (evam) as the Perfect Being (puruṣottamam), he (saḥ) (becoming) the knower of (that which is) all (sarvavit), gains (bhajati) Me (mām) as the self of all (sarva-bhāvena). ||15.19||

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ
एतद्बुद्‌ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५.२०॥
iti guhyatamaṃ śāstram-idam-uktaṃ mayānagha! |
etad[117]-buddhvā buddhimān-syāt kṛtakṛtyaś[118]-ca bhārata!
||15.20||

bhārata! anagha! iti idaṃ guhyatamaṃ[119] śāstraṃ[120] [121] mayā uktam | etat buddhvā[122] buddhimān kṛtakṛtyaḥ ca syāt[123] |

O, Descendant of Bharata (bhārata!)! O, The sinless one! (anagha)! This (idam) most profound secret (guhya-tamam) teaching (śāstram) has thus been said (uktam) by Me (mayā). Knowing (buddhvā) this (etat), a person becomes (syāt) wise (buddhimān), and (ca) who has accomplished all that has to be accomplished(kṛta-kṛtyaḥ). ||15.20||

***
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः॥१५॥
oṃ tat sat
 iti śrīmad-bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna-saṃvāde puruṣottama-yogo nāma pañcadaśo’dhyāyaḥ | (15)

***
Om, That (tat) is the only reality (sat).
Thus concludes the fifteenth chapter titled Puruṣottama-yogaḥ (Topic of the Complete Person) in the Bhagavadgītā, which is the essence of the Upaniṣads, whose subject matter is both knowledge of Brahman and Yoga, which is in the form of a dialogue between Śrī Kṛṣṇa and Arjuna.

***



[1] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
    + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayo sahitāyām)
[2] Metaphor - Rūpaka Alaṅkāra (Arthālaṅkāra). The upamāna (example of the Pipal tree) is
    completely taken  over by the upameya (exemplified tree of sasāra)
[3] ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते
   तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन एतद्वै तत् - कठोपनिषत् 2.3.1
     आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद वेदवित्  - मनुस्मृतिः  11.265
[4] aśvattham (na śvaḥ tiṭhati iti ) - tad-anyatvam (sasāra-vṛkṣyah)
  तत्-सादृश्य म्‌-अभावश्च, तदन्यत्वं तदल्पता | अप्राशस्त्यं विरोधश्च, नञर्थाः षट्प्रकीर्तिताः||
[5] ūrdhva-mūlam (adj) adhaḥ-śākham (adj) avyayaṃ (adj) aśvattham (noun)
[6] yaḥ (relative) saḥ (co-relative)
[7] pratijñā
[8] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[9] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[10] guṇa-pravṛddhāḥ - 3TP
[11] guṇa-pravṛddhāḥ (adj) viṣaya-pravālāḥ (adj) śākhāḥ (noun)
[12] karmānubandhīni (adj) mūlāni (noun)
[13] ca = denote ūrdhvam
[14] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[15] enam (anvādeśa) comes after asya  as per grammatical rule - (dvitīyāṭaus-svenaḥ - 
      A 2.4.34)
[16] suvirūḍhamūlaṃ (adj) aśvattham (noun)
[17] dṛḍhena (adj) asaṅga-śastreṇa (noun)
[18] chittvā - samāna-kartkayopūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[19] tat (dp) padam (noun)
[20] ni-vartanti = niścayena na vartanti. Upasarga  ni (emphasis) is not the same as nir (negative)
[21] tam (dp) ādyam (adj) puruṣam (noun)
[22] Indravajra chandas
[23] अमानित्वम्‌-अदम्भित्वमहिंसा क्षान्तिरार्जवम् - Values Ch.13.7
[24] शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥  - Values Ch.12.18
[25] Values of a jñānī in Ch-13 repeated
[26] शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥ - Values Ch.12.18
[27] sukhaduḥkha-sañjñaiḥ (noun) dvandvaiḥ (adj)
[28] nir-māna-mohāḥ =  jita-saṅgadoṣāḥ = adhyātma-nityāḥ = vini-vṛttakāmāḥ  = sukhaduḥkha-
   sañjñaiḥ  dvandvaiḥ vimuktāḥ = amūḍhāḥ - refer to the same person
[29] tat (dp) avyayam (adj) padam (noun)
[30] jhalāṃ jaśo'nte -  A8.2.39 (padasya)
[31] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[32] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[33] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[34]  तत्र सूर्यो भाति चन्द्रतारकं, नेमा विद्युतो भान्ति कुतोऽयमग्निः
    तमेव भान्तमनुभाति सर्वं, तस्य भासा सर्वमिदं विभाति - कठोपनिषत् 2.2.15 
   यं प्राप्य निवर्तन्ते तद्धाम परमं मम - Ch 8.21
[35] gatvā - by knowledge - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto
      pratyaya, paraśca)
[36] yat (relative) tat (co-relative)
[37] tat (dp) paramam (adj) dhāma (noun)
[38] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[39] sanātanaḥ (adj) jīvabhūtaḥ (noun)
[40] भूमिं॑ वि॒श्वतो॑ वृ॒त्वा अत्य॑तिष्ठद्दशाङ्गु॒लम् - Ṛgveda 10.90.1 (Puruṣasūktam)
[41] amśa iva amśa (as though)
[42] Mind is the sixth
[43] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[44] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[45] from the source (of fragrance)
[46] Simile (iva - just like)
[47] īśvaraḥ - the jīva in the previous śloka
[48] the sense organs and the mind
[49] gṛhitvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[50] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[51] individual (jīva) Subtle body
[52] adhiṣṭhāya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[53] from the body
[54] in this body
[55] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[56] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[57] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[58] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[59] yatantaḥ (adj) yoginaḥ (noun)
[60] ātmani = ātmā is intellect (buddhi) here
[61] enam (anvādeśa) comes after as per grammatical rule - dvitīyāṭaus-svenaḥ - A 2.4.34
[62] ātmā - means mind here.
[63] The yuktaḥ - not the karmayogis,
[64] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[65] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[66] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[67] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
     + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[68] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[69] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[70] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[71] akhilam (adj) jagat (noun)
[72] yat (relative) yat (relative) yat (relative) tat (co-relative)
[73] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[74] āviśya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[75] rasātmakaḥ (adj) somaḥ (noun)
[76] bhūtvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[77] sarvāḥ (dp) auṣadhīḥ (noun)
[78] This is soma extract, not soma, the moon.
[79] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[80] अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे
    प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥ - Ch 4.29
       अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति - Ch 4.30
[81] Types of food is irrelevant here. bhakṣya, bhojya, lehya, coṣya....
[82] catur-vidham (adj) annam (noun)
[83] haśi ca - A6.1.114 (ataḥ, roḥ, ut ,saṃhitāyām)
[84] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[85] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[86] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[87] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[88] उपनिषत् - प्रवेशश्रुतिः
   सोऽकामयत बहुस्यां प्रजायेयेति तपोऽतप्यत । स तपस्तप्त्वा। इदं सर्वमसृजत। यदिदं किञ्च।        तत्सृष्ट्वा  तदेवानुप्राविशत् तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं निलयनं              चानिलयनं    विज्ञानं चाविज्ञानं सत्यं चानृतं सत्यमभवत् । यदिदं किञ्च                                 तत्सत्यमित्याचक्षते  - तैत्तिरीयोपनिषत्, ब्रह्मानन्दवल्ली 6
[89] sarvaiḥ (dp) vedaiḥ (noun)
[90] Scientists say the brain purposely forgets certain memories in order to avoid information
      overload, and emotional hangovers.- @Fact
[91] eco'yavāyāvaḥ - A6.1.78 (aci sahitāym)
[92] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[93] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[94] The kṣaraḥ akṣaraḥ relate to aparā prakṛti and parā prakṛti in Ch. 7.4-5,
       and kṣetra kṣetrajña in Ch.13.1
       kṣaraḥ = aparāṃ prakṛtim = (Ch.7.5) = kṣetram  (Ch.13.1)
       akṣaraḥ = parāṃ prakṛtim = (Ch.7.5) = kṣetrajñah (Ch.13.1)
    भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव
    अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा - Ch 7.4
    अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
    जीवभूतां महाबाहो ययेदं धार्यते जगत्- Ch 7.5
    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
    एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥ - Ch 13.1
[95] imau (dp) dvau puruṣau (noun)
[96] sarvāṇi (dp) bhūtāni (noun)
[97] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[98] uttamaḥ puruṣah - Puruṣottamaḥ
[99] āviśya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[100] paramātmā (equated with) = avyaya īśvaraḥ
[101] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
        + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[102] jhalāṃ jaśo'nte -  A8.2.39 (padasya)
[103] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[104] yasmāt - akartaryṛurṇe pañcamī - A2.3.24 (hetau)
[105] the jīva
[106] kṣaram (kṣarāt) atītaḥ,  akṣarāt api uttamaḥ
[107] विदिताद्-अथो, अविदिताद्-अधि । - केनोपनिषत् 1.4
       अन्यदेव तद्विदितादथो अविदितादधि ।(अन्यद्एव द्, विदिताद्-अथो, अविदिताद्-अधि)
[108] yasmāt (since), ataḥ (therefore) - akartaryṛurṇe pañcamī - A2.3.24 (hetau)
[109] puruṣottamaḥ (subject-1st case)
[110] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[111] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[112] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[113] yaḥ (dp) asaṃmūḍhaḥ (noun)
[114] puruṣottamam (object -2nd case)
[115] yaḥ (relative) saḥ (co-relative)
[116] saḥ (dp) sarvavit (noun). Thought saravit is used for Īśvara only.
[117] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[118] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[119] guhyatamam - (atiśayane tamab-iṣhanau - Aṣ 5.3.55)
[120] idam (dp) guhyatamaṃ (adj) śāstram (noun)
[121] Bhagavadgīttā is śāstram
[122] buddhvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[123] syāt = bhavati

No comments:

Post a Comment

Srimad BhagavadGita Chapter - 10

Previous Chapter                                                                                                                           ...