Sunday 3 May 2020

Srimad BhagavadGita Chapter - 5

Previous Chapter                                                                                                                                                     Next Chapter

अथ पञ्चमो[1]ऽध्यायः
न्न्यासयोगः
Chapter 5
 Sannyāsayogaḥ - Topic of Renunciation

(1-6 Sāṃkhyayoga and Niṣkāma Karmayoga)
अर्जुन उवाच
न्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥५.१॥
arjuna uvāca
sannyāsaṃ karmaṇāṃ kṛṣṇa! punar-yogaṃ ca śaṃsasi |
yac[2]-chreya etayor-ekaṃ tan[3] me brūhi suniścitam
|| 5.1||[4]

kṛṣṇa! karmaṇāṃ sannyāsaṃ, ca punaḥ yogaṃ[5] śaṃsasi | etayoḥ  yat ekaṃ su-niścitaṃ śreyaḥ[6], tat[7] me brūhi [8] [9]|

Arjuna said:
O Kṛṣṇa (kṛṣṇa!)! You praise (śaṃsasi) renunciation (sannyāsam) of actions (karmaṇāṃ) as well as (ca) karmayoga (yogam). Tell (brūhi) me (me) for definite (su-niścitam) that (tat), which (yat) is better (śreyaḥ) of the two (etayoḥ). || 5.1||

श्रीभगवानुवाच
न्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते॥ ५.२॥
śrībhagavān uvāca
sannyāsaḥ karmayogaś[10]-ca niḥśreyasakarāvubhau[11] |
tayos-tu karmasannyāsāt karmayogo[12] viśiṣyate
||5.2
||

sannyāsaḥ ca karmayogaḥ ubhau niḥśreyasakarau[13] | tayoḥ tu karma-sannyāsāt karmayogaḥ viśiṣyate[14] |

Śrī Bhagavān said:
Both (ubhau) i) renunciation (of action) (sannyāsaḥ), and (ca) ii) performance of action as yoga (karmayogaḥ) lead to liberation (niḥśreyasakarau). However (tu), of these two (tayoḥ), the performance of action as yoga (karma-yoga) is better (vi-śiṣyate) than simple renunciation of action (karma-sannyāsāt). || 5.2||

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥ ५.३॥
jñeyaḥ sa nitya-sannyāsī yo[15] na dveṣṭi na kāṅkṣati |
nirdvandvo[16] hi mahābāho! sukhaṃ bandhāt pramucyate
||5.3||

mahābāho! yaḥ na dveṣṭi na kāṅkṣati, saḥ[17] nitya-sannyāsī[18] jñeyaḥ[19] |
nir-dvandvaḥ[20] hi bandhāt sukhaṃ pra-mucyate |

O! Mighty armed (mahābāho!)! That person (saḥ), who (yaḥ) neither (na) hates (dveṣṭi), nor (na) longs (kāṅkṣati), should be known (jñeyaḥ) as a abiding renunciate (nitya-sannyāsī). One who is free from the opposites (nir-dvandvaḥ) is indeed (hi) completely released (pra-mucyate) from bondage (bandhāt) easily (sukham). || 5.3||

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्‌ ॥५.४॥
sāṃkhyayogau pṛthag[21] bālāḥ pravadanti na paṇḍitāḥ |
ekam apyāsthitaḥ samyag[22]-ubhayor-vindate phalam
||5.4||

bālāḥ sāṃkhyayogau pṛthak pra-vadanti[23], na paṇḍitāḥ | hi ekam api samyak āsthitaḥ, ubhayoḥ phalaṃ vindate|

Only the ignorant (bālāḥ), not (na) the wise (paṇḍitāḥ) who argue (pra-vadanti) that knowledge and karmayoga (sāṃkhya-yogau) are different (pṛthak). A person who properly (samyak) follows (āsthitaḥ) even (hi) one (ekam), gains the result (phalam) of both (ubhayoḥ). || 5.4||

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५.५॥
yat sāṃkhyaiḥ prāpyate sthānaṃ tad[24] yogair-api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati[25]
||5.5||

sāṃkhyaiḥ yat  sthānaṃ[26] prāpyate[27], yogaiḥ api tat[28] gamyate[29] | yaḥ sāṃkhyaṃ ca yogaṃ ca ekaṃ paśyati, saḥ[30] paśyati |

The goal (sthānam) which (yat) is gained (prāpyate) by the sannyāsis/jñānīs (sāṃkhyaiḥ), that (tat) is also reached through (karma)yoga (yogaiḥ). The one (yaḥ) who sees (paśyati) knowledge (sāṃkhyaṃ) and (ca) karmayoga (yogam) as one (ekam), that person (saḥ) sees (paśyati) (the truth). || 5.5||

न्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५.६॥
sannyāsas-tu mahābāho! duḥkham-āptum-ayogataḥ |
yogayukto[31] munir-brahma nacireṇādhigacchati
||5.6||

mahābāho! ayogataḥ sannyāsaḥ[32] āptuṃ[33] duḥkham | tu muniḥ yogayuktaḥ brahma nacireṇa[34] adhi-gacchati |

O, Mighty armed (mahābāho!)! Renunciation of action (sannyāsaḥ) is difficult (duḥkham) to accomplish (āptum) without karmayoga (ayogataḥ). Whereas (tu), the one who is committed to a life of karmayoga (yoga-yuktaḥ) and is a person of contemplation/reasoning (muniḥ), he gains (adhi-gacchati) Brahman (brahma) without delay (nacireṇa). || 5.6||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५.७॥
yogayukto[35] viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvann[36]api na lipyate
||5.7||

vijitātmā[37] jitendriyaḥ viśuddhātmā[38] sarva-bhūtātma-bhūtātmā yogayuktaḥ kurvan[39] api, na lipyate |

The One, of pure mind (viśuddhātmā), leading a life of karmayoga (yoga-yuktaḥ), with mastery over his body (vijitātmā) and sense-organs (jitendriyaḥ), who knows oneself to be the self in all beings (sarvabhūtātma-bhūtātmā), (such a person)  is not (na) affected (lipyate) even (api) while doing (kurvan). || 5.7||

(8th and 9th to be read together, since manyeta is the single verb)
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्‌ ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्‌ ॥५.८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्‌ ॥५.९॥
naiva kiñcit karomīti yukto[40] manyeta tattvavit |
paśyañ[41]-śṛṇvan-spṛśañ[42]-jighrann[43]aśnan-gacchan-svapañ[44]-śvasan
||5.8||
pralapan-visṛjan-gṛhṇann[45]unmiṣan-nimiṣann[46]api |[47]
indriyāṇīndriyārtheṣu vartanta[48] iti dhārayan
||5.9||

yuktaḥ tattvavit paśyan[49], śṛṇvan, spṛśan, jighran, aśnan, gacchan, svapan, śvasan, pralapan, visṛjan, gṛhṇan, unmiṣan, nimiṣan api, indriyāṇi indriyārtheṣu vartante iti dhārayan[50] kiñcit eva na karomi iti manyeta |

The one who is together (yuktaḥ), who knows the truth (tattva-vit), should understand (manyeta), ‘I do not (na) do (karomi iti) anything (kiñcit ) at all (eva)’, even (api) while seeing (paśyan), hearing (śṛṇvan), touching (spṛśan), smelling (jighran), eating (aśnan), walking (gacchan), sleeping (svapan), breathing (śvasan), talking (pralapan), releasing (visṛjan), grasping (gṛhṇan), opening (unmiṣan) and closing the eyes (nimiṣan), knowing full well (dhārayan) that the sense-organs (indriyāṇi) are engaged (vartante iti) in their sense-objects (indriyārtheṣu).||5.8-9||

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५.१०॥
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatram-ivāmbhasā
||5.10||

yaḥ saṅgaṃ tyaktvā[51] brahmaṇi ādhāya[52] karmāṇi karoti, saḥ[53] ambhasā padmapatram iva[54] pāpena na lipyate|

The one, who (yaḥ) performs actions (karmāṇi), giving up (tyaktvā) attachment (saṅgam), offering (ādhāya) unto Brahman (brahmaṇi), is not (na) affected (lipyate) by sin (pāpena), just as (iva) the lotus-leaf (padma-patram) by water (ambhasā). || 5.10||

कायेन मनसा बुद्‌ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५.११॥
kāyena manasā buddhyā kevalair-indriyair-api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye
||5.11||

yoginaḥ kāyena manasā buddhyā kevalaiḥ indriyaiḥ[55] [56]api saṅgaṃ tyaktvā[57] ātmaśuddhaye[58] karma kurvanti |

Giving up (tyaktvā) attachment (saṅgam), the karmayogis (yoginaḥ) perform (kurvanti) action (karma) purely (kevalaiḥ) with the body (kāyena), mind (manasā), intellect (buddhyā), as well as (api) by the senses (indriyaiḥ), for the purification of the mind (ātma-śuddhaye). || 5.11||

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्‌ ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५.१२॥
yuktaḥ karmaphalaṃ tyaktvā śāntim-āpnoti naiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto[59] nibadhyate
||5.12||

yuktaḥ karma-phalaṃ tyaktvā[60] naiṣṭhikīṃ śāntim[61] āpnoti | (tu) ayuktaḥ[62] kāmakāreṇa phale saktaḥ ni-badhyate |

The one who is endowed with (karma) yoga (yuktaḥ), giving up (tyaktvā) the result of action (karma-phalam), gains (āpnoti) an abiding  (naiṣṭhikīm) composure (śāntim). (Whereas) the one who is not committed to a life of karmayoga (ayuktaḥ), led by desire (kāma-kāreṇa), is bound (ni-badhyate), (being) attached (saktaḥ) to the result (phale). || 5.12||

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन्‌ ॥५.१३॥
sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvan-na kārayan
||5.13||

vaśī dehī na kurvan[63], na kārayan[64] eva, navadvāre pure[65], sarva-karmāṇi[66] manasā[67] sannyasya[68] sukham āste |

The indweller of the physical body (dehī), the one who is self-controlled (vaśī), having renounced (sannyasya) all actions (sarva-karmāṇi) mentally (manasā), remains (āste) happily (sukham) in the nine-gated (nava-dvāre) city (pure) neither (na) performing action (kurvan), nor (na) even (eva) causing others to act (kārayan). || 5.13||

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५.१४॥
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas-tu pravartate
||5.14||

prabhuḥ, lokasya na kartṛtvaṃ na karmāṇi, na karmaphala-saṃyogaṃ sṛjati | svabhāvaḥ[69] tu pra-vartate |

The Lord (prabhuḥ = Ātmā) does not (na) create either doership (kartṛtvam), nor (na) action (karmāṇi) for any person (lokasya), nor (na) the connection with the results of action (karmaphala-saṃyogaṃ). Indeed (tu), one’s own nature (svabhāvaḥ) leads/propels (pra-vartate) to action. || 5.14||

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥५.१५॥
nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ
||5.15||

vibhuḥ[70]na kasyacit pāpaṃ, ca na eva sukṛtaṃ ādatte | ajñānena jñānam āvṛtaṃ | tena jantavaḥ muhyanti |

The Omniscient/Omnipresent (vibhuḥ = Ātmā) takes (ādatte) neither (na) pāpa (pāpam), nor puṇya (sukṛtam) of anyone (kasyacit). Knowledge (jñānam) is covered (āvṛtam) by ignorance (ajñānena). Due to that (tena) people (jantavaḥ) are deluded (muhyanti). || 5.15||

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्‌ ॥५.१६॥
jñānena tu tad[71]-ajñānaṃ yeṣāṃ nāśitam-ātmanaḥ |
teṣām-ādityavaj[72]-jñānaṃ prakāśayati tat-param
||5.16||

tu yeṣāṃ tat ātmanaḥ ajñānam jñānena nāśitaṃ, teṣāṃ[73] jñānam ādityavat[74] tatparaṃ prakāśayati |

Whereas (tu), whose (yeṣām) that (tat) ignorance (ajñānam) of the self (ātmanaḥ) is destroyed (nāśitam) by knowledge (jñānena), for those (teṣām) knowledge (jñānaṃ) reveals (prakāśayati) (the self as) that Brahman (tat-param), like the sun (ādityavat). || 5.16||

तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥५.१७॥
tad[75] buddhayas-tad[76]ātmānas-tan[77]niṣṭhās-tatparāyaṇāḥ |[78]
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ
||5.17||

tat[79] buddhayaḥ tat[80] ātmānaḥ tat[81] niṣṭhāḥ tat[82]parāyaṇāḥ jñāna-nirdhūta-kalmaṣāḥ[83] a-punar-āvṛttiṃ gacchanti |

Those, whose intellect is awake to that (tad buddhayaḥ), for whom the self is that (tad-ātmānaḥ), who are committed to that (tan-niṣṭhāḥ), for whom the ultimate end is that (tat-parāyaṇāḥ), whose impurities have been destroyed by knowledge (jñāna-nirdhūta-kalmaṣāḥ), they attain (gacchanti) a state from which there is no return (apunar-āvṛttim = mokṣa). || 5.17||

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥५.१८॥
vidyāvinayasampanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ
||5.18||

paṇḍitāḥ vidyāvinayasampanne brāhmaṇe[84], ca gavi, hastini, śuni, ca śvapāke[85], sama-darśinaḥ[86] eva |

Wise people (paṇḍitāḥ) are indeed (eva) those who have the sameness of vision (sama-darśinaḥ) with reference to a brāhmaṇa (brāhmaṇe) who is endowed with knowledge and humility (vidyā-vinaya-sampanne), a cow (gavi), an elephant (hastini), a dog (śuni), and (ca) a dog-eater (śvapāke).[87] || 5.18||

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।
निर्दोषं हि समं ब्रह्म तस्माद्‌ ब्रह्मणि ते स्थिताः॥५.१९॥
ihaiva tair-jitaḥ sargo[88] yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād[89] brahmaṇi te sthitāḥ
||5.19||

yeṣāṃ manaḥ sāmye sthitaṃ, taiḥ iha eva sargaḥ jitaḥ | hi brahma nirdoṣaṃ samaṃ, tasmāt te brahmaṇi sthitāḥ |

The cycle of birth and death (sargaḥ = saṃsāra) is won over (jitaḥ) here (iha) itself[90] (eva) by those (taiḥ) whose (yeṣām) mind (manaḥ ) is rooted (sthitam) in that which is the same in everything[91] (sāmye). Since (hi) Brahman (brahma) free from any defect (nirdoṣam), is (always) the same (samam), therefore (tasmāt) they (te) abide (sthitāḥ) in Brahman (brahmaṇi). || 5.19||

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्‌ ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्‌ ब्रह्मणि स्थितः॥५.२०॥
na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam[92] |
sthirabuddhir-asaṃmūḍho[93] brahmavid[94] brahmaṇi sthitaḥ
||5.20||
priyaṃ prāpya[95] na prahṛṣyet[96], ca apriyaṃ prāpya na udvijet | sthira-buddhiḥ asaṃmūḍhaḥ brahmavit brahmaṇi sthitaḥ |

The one who knows Brahman (brahmavit), who is established (sthitaḥ) in Brahman (brahmaṇi), whose knowledge is firm (sthira-buddhiḥ), and who is free from delusion (asaṃmūḍaḥ), would not (na) rejoice (pra-hṛṣyet) over gaining (prāpya) the pleasant (priyam), nor (na)  would also (ca) resent (udvijet) gaining (prāpya) the unpleasant (apriyam). || 5.20||

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्‌ ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५.२१॥
bāhyasparśeṣvasaktātmā vindatyātmani yat sukham |
sa brahmayogayuktātmā sukham-akṣayam-aśnute
||5.21||

bāhya-sparśeṣu asaktātmā[97] ātmani yat sukhaṃ (tat) vindati | saḥ brahmayoga-yuktātmā[98] akṣayaṃ sukham[99] aśnute[100] |[101]

The one whose mind is not attached (asaktātmā) with reference to the external (sense) objects (bāhya-sparśeṣu), gains (vindati) limited happiness (sukham) in oneself (ātmani). The person (saḥ) whose mind is endowed with the knowledge of Brahman (brahmayoga-yuktātmā), gains (aśnute) inexhaustible (akṣayam) happiness (sukham). || 5.21||

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥५.२२॥
ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya! na teṣu ramate budhaḥ
||5.22||

ye saṃsparśajāḥ[102] bhogāḥ[103], te[104] hi duḥkha-yonayaḥ eva | adyantavantaḥ kaunteya! budhaḥ teṣu na ramate |

Because (hi) those (ye) enjoyments (bhogāḥ) that are born of contact (saṃsparśajāḥ) are (te) the sources of pain (duḥkha-yonaya) alone (eva), and have a beginning and an end (ādyantavantaḥ), O Son of Kunti (kaunteya!)! a wise person (budhaḥ) does not (na) revel (ramate) in them (teṣu). || 5.22||

शक्नोतीहैव यः सोढुं प्राक्‍शरीरविमोक्षणात्‌ ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥५.२३॥
śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ
||5.23||

yaḥ  iha[105] śarīra-vimokṣaṇāt prāk eva kāma-krodhodbhavaṃ vegaṃ[106] soḍhuṃ[107] śaknoti, saḥ naraḥ yuktaḥ, saḥ[108] sukhī |

The one (yaḥ) who is able (śaknoti) to master (soḍhum) the force (vegam) born of anger and desire (kāma-krodhodbhavam) here (iha) before (prāk) release from the body (śarīra-vimokṣaṇāt), s/he (saḥ) is a karmayogi ( yuktaḥ).  He/she (saḥ) is indeed a happy person (sukhī). || 5.23||

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५.२४॥
yo’[109]ntaḥsukho'[110]ntarārāmas-tathāntar-jyotir-eva yaḥ |
sa yogī brahmanirvāṇaṃ[111] brahmabhūto'[112]dhigacchati
||5.24||

yaḥ eva antaḥ-sukhaḥ antar-ārāmaḥ tathā yaḥ antar-jyotiḥ[113], saḥ[114] brahmabhūtaḥ[115] yogī[116] brahma-nirvāṇam adhi-gacchati |

Only (eva) the one (yaḥ), whose fulfillment is in oneself (antaḥ-sukhaḥ), the one who revels in oneself (antar-ārāmaḥ), and (tathā) the one (yaḥ) whose mind is awake to oneself (antar-jyotiḥ), that (saḥ) wise (yogī), who knows be non-different from Brahman (brahma-bhūtaḥ), gains (adhi-gacchati) the freedom which is Brahman (brahma-nirvāṇam). || 5.24||

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥५.२५॥
labhante brahmanirvāṇam[117] ṛṣayaḥ, kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ
||5.25||

kṣīṇakalmaṣāḥ[118] chinnadvaidhāḥ sarvabhūtahite[119] ratāḥ[120] yatātmānaḥ ṛṣayaḥ[121] brahma-nirvāṇaṃ labhante |

Sages (ṛṣayaḥ), whose impurities have been destroyed (kṣīṇa-kalmaṣāḥ), whose doubts have been resolved (chinna-dvaidhā), who have self-mastery (yatātmānaḥ),  who are happily engaged (ratāḥ) in the good of all beings (sarvabhūta-hite), gain (labhante) liberation (brahma-nirvāṇam). || 5.25||

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्‌ ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्‌ ॥५.२६॥
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ[122] vartate viditātmanām
||5.26||

kāmakrodha-viyuktānāṃ yatīnāṃ[123]  yata-cetasāṃ viditātmanām abhitaḥ brahma-nirvāṇaṃ vartate |

For the sannyāsis (yatīnām) who are free from desire and anger (kāmakrodha-viyuktānām), whose mind is under control (yata-cetasām), (and) who know the self (viditātmanām), there is (vartate) liberation (brahma-nirvāṇam), both here and in the hereafter (abhitaḥ). || 5.26||

(Suddenly Kriyāyoga)
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५.२७॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥५.२८॥
sparśān kṛtvā bahir-bāhyāṃś[124]-cakṣuś[125]-caivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||
5.27||

yatendriyamanobuddhir-munir mokṣaparāyaṇaḥ |
vigatecchābhayakrodho[126] yaḥ sadā mukta eva saḥ
||5.28||

bāhyān sparśān bahiḥ  eva kṛtvā[127], ca cakṣuḥ bhruvoḥ antare, nāsābhyantaracāriṇau, prāṇāpānau samau kṛtvā,  yatendriya-manobuddhiḥ, muniḥ[128], yaḥ mokṣa-parāyaṇaḥ,  vigatecchā-bhaya-krodhaḥ, saḥ[129] sadā muktaḥ eva |

Keeping (kṛtvā) the external (bāhyān) objects (sparśān) external (bahi), and (ca) the sight (cakṣuḥ) between (antare) the two eyebrows (and closed) (bhruvoḥ), keeping (kṛtvā) the exhalation and inhalation (prāṇāpānau) that move in the nostrils (nāsābhyantara-cāriṇau) equal/rhythmic (samau), the contemplative person (muniḥ), who has mastered his/her organs of action, senses, mind, and intellect (yatendriya-mano-buddhiḥ), for whom moka is the ultimate end (mokṣa-parāyaṇaḥ), who is free from desire, fear, and anger (vigatecchā-bhaya-krodhaḥ), s/he (saḥ) is always (sadā) liberated (mukta) indeed (eva). || 5.27-28||

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्‌ ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५.२९॥
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim-ṛcchati
||5.29||

māṃ yajñatapasāṃ bhoktāraṃ sarvaloka-maheśvaram, sarva-bhūtānāṃ, suhṛdaṃ[130] jñātvā[131] śāntim ṛcchati |

Knowing (jñātvā) Me (māṃ) as the sustainer (bhoktāraṃ) of rituals and spiritual discipline (yajña-tapasāṃ), the Great Lord of all the worlds (sarvaloka-maheśvaram), friend (suhṛdam) of all beings (sarva-bhūtānām), he/she gains (ṛcchati) peace/liberation (śāntim). || 5.29||
***
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे सन्न्यासयोगो नाम पञ्चमोऽध्यायः॥५॥
oṃ tat sat
 iti śrīmad-bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna-saṃvāde karma-sannyāsa-yogo nāma pañcamo’dhyāyaḥ (5)

***
Om, That (tat) is the only reality (sat).
Thus concludes the fifth chapter titled karma-sannyāsa-yogaḥ (Topic of renunciation of action) in the Bhagavadgītā, which is the essence of the Upaniṣads, whose subject matter is both knowledge of Brahman and Yoga, which is in the form of a dialogue between Śrī Kṛṣṇa and Arjuna.

***



[1] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
    + eṅaḥ padāntāt ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[2] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[3] tat me - tanme  - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[4] यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्‌ ॥ - Ch.2.7
    तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्‌ ॥ - Ch.3.2
   यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥ - Ch.5.1
[5] Yoga here and subsequently means karmayoga, as evident in Kṛṣṇa's answer in second       śloka.
[6] śreyaḥ - praśasyasya śraḥ - A 5.3.60 (taddhitāḥ, ṅyāp-prādipadikāt, pratyayaḥ, paraśca)
[7] yat (relative) tat (co-relative)
[8] Arjuna’s 4th question - sannyāsa or karmayoga? Tell me only one.
[9] In the previous (4th) chapter, Lord Kṛṣṇa had spoken of renunciation of action (karma) in  
    ślokas:18, 19,  21, 22, 24, 32, 33, 37 and 41 in favour of knowledge (jñana). This 
    becomes the  doubt of Arjuna in the first śloka.
[10] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[11] eco'yavāyāvaḥ - A6.1.78 (aci, sahitāyām)
[12] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[13] ubhau (dp) niḥśreyasakarau (noun)
[14] Karma-yoga is better than karma-sannyāsa.(inaction (lazy) - action (do something...) -          karma-sannyasa (mere renunciation that is unaccompanied by knowledge) - 
      karmayoga - niṣkāma-karma - jñāna-----
[15] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[16] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[17] yaḥ (relative) saḥ (co-relative)
[18] a nitya-sannyāsi does not hate or desire anyone/anything.
[19] jñeyaḥ - tavyatavyānīyara - Aṣ 3.1.96 (dhāto, pratyaya, paraśca)
     + aco yat - Aṣ 3.1.97 (dhāto, pratyaya, paraśca)
[20] likes and dislikes
[21] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[22] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[23] kartari prayogaḥ
[24] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[25] yaḥ paśyati sa paśyati
[26] mokṣa
[27] karmaṇi prayogaḥ
[28] yat (relative) tat (co-relative)
[29] prāpyate = gamyate
[30] yaḥ (relative) saḥ (co-relative)
[31] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[32] sannyāsaḥ (1.1) should have been sannyāsam (2.1) because of āptum.
      Because of particle tu, it is in first case.
[33] āptum - tumun-ṇvulau kriyāyāṃ kriyārthāyām - A3.3.10 (bhaviyati, dhāto, pratyaya,
       paraśca)
[34] nacireṇa (na cireṇa) - saha supā - A 2.1.4 (samāsaḥ, sup)
[35] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[36] ṅamo hrsvād aci ṅamuṇ nityam - A8.3.32 (padasya, sahitāyām)
[37] ātmā = means physical body here
[38] ātmā = means mind here
[39] kurvan - lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne)
[40] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[41] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[42] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[43] ṅamo hrsvād aci ṅamuṇ nityam - A8.3.32 (padasya, sahitāyām)
[44] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[45] ṅamo hrsvād aci ṅamuṇ nityam - A8.3.32 (padasya, sahitāyām)
[46] ṅamo hrsvād aci ṅamuṇ nityam - A8.3.32 (padasya, sahitāyām)
[47] Anuprāsa alaṅkāra - (Śabdālaṅkāra). The consonant 'n' has been used beautifully, 
      hence Anuprāsa
[48] eco'yavāyāvaḥ - A6.1.78 (aci, sahitāyām)
[49] tattvavit (1st case kartā being uktam) paśyan[49], śṛṇvan, spṛśan, jighran, aśnan,                  gacchan, svapan, śvasan, pralapan, visṛjan, gṛhṇan, unmiṣan, nimiṣan
       - lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne)
[50] dhārayan -  lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne)
[51] tyaktvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[52] ādhāya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[53] yaḥ (relative) saḥ (co-relative)
[54] Simile - yathā padmapatram ambhasā na lipyate, tathā
[55] kevalaiḥ (adj) indriyaiḥ (noun)
[56] kāyena (masc.) manasā (neuter) buddhyā (feminine) indriyaiḥ (neuter) kevalaiḥ (eka-            śea -  neuter)  - napusakam-anapusakenaikavac-cānyatarasyām - A 1.2.69                  (tallakṣaṇaśced-eva viśeaḥ, śeaḥ)
[57] tyaktvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[58] cittasya śuddhaye karma, na tu vastūpalabdhaye - Vi.Cū 11
[59] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[60] tyaktvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[61] naiṣṭhikīm (adj) śāntim (noun)
[62] yuktaḥ - ayuktaḥ - antonyms
[63] kurvan - lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne)
[64] kārayan - lakaa-hetvo kriyāyā - A 3.2.126 (laaḥ, śat-śānacau, dhātoḥ, vartamāne)
[65] in the physical body
[66] sarva-karmāṇi - nitya, naimittika, kāmya, niiddha
[67] by knowledge
[68] sannyasya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[69] svabhāvaḥ - meaning prakṛti (Māyā)
[70] earlier prabhuḥ now vibhuḥ
[71] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[72] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[73] yeṣām (relative)  teṣām (co-relative)
[74] Simile - ādityavat
[75] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[76] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[77] tat-niṣṭhāḥ - tan- niṣṭhāḥ - yaro'nunāsike'nunāsiko vā - A 8.4.45 (sahitāyām)
[78] Anuprāsa alaṅkāra (Śabdālaṅkāra )| The consonant ta has been used beautifully.
[79] Brahman
[80] Brahman
[81] Brahman
[82] Brahman which is already accomplished
[83] tad buddhayaḥ, tad-ātmānaḥ, tan-niṣṭhāḥ, tat--parāyaṇāḥ, jñāna-nirdhūta-kalmaṣāḥ -            refer to one person.
[84] vidyāvinayasampanne (adj) brāhmaṇe (noun)
[85] saptamyadhikaraṇe ca - A. 2.3.36 (dūrantikārthebhyaḥ, anabhihite) viṣaya saptamī  -
[86] sama-darśinaḥ, na tu sama-vartinaḥ
[87] यस्तु सर्वाणि भूतान्यात्मनेवानुपश्यति।
   सर्वभूतेषु चात्मानं ततो विजुगुप्सते ĪśāUp 6
[88] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[89] jhalāṃ jaśo'nte -  A8.2.39 (padasya)
[90] in this life
[91] that is in Brahman
[92] same idea as:
       दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
    वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते - Ch 2.56
[93] haśi ca - A6.1.114 (ataḥ, roḥ, ut, saṃhitāyām)
[94] jhalāṃ jaśo'nte - A8.2.39 (padasya)
[95] prāpya - samāse'nañ-pūrve ktvo lyap - A7.1.37 (agasya)
[96] विधिलिङ्
[97] ātmā - means mind here
[98] ātmā - means mind here
[99] akṣayam (adj) sukham (noun)
[100] aśnute = vindati
[101] a little tāratamya appears to be there.
[102] between the sense organs and desirable objects
[103] saṃsparśajāḥ (adj) bhogāḥ (noun) duḥkha-yonayaḥ (adj)
[104] ye (relative) te (co-relative)
[105] iha - in this world
[106] kāma-krodhodbhavam (adj) vegam (noun)
[107] soḍhum - tumun-ṇvulau kriyāyāṃ kriyārthāyām A- 3.3.10 (bhaviyati, dhāto, pratyaya,
         paraśca)
[108] yaḥ (relative) saḥ (co-relative), saḥ (co-relative)
[109] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[110] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
       + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[111] 1st brahma-nirvāṇaṃ
[112] ato ror-aplutād-aplute - A6.1.113 (ut, ati, sahitāyām) 
      + eṅaḥ padāntat ati - A6.1.109 (pūrva, eka pūrvaparayoḥ, sahitāyām)
[113] antaḥ-sukhaḥ = antar-ārāmaḥ = antar-jyotiḥ - refers to the same person
[114] yaḥ (relative) saḥ (co-relative)
[115] brahmabhūtaḥ - Ch 5.24
       brahmabhūtam - Ch 6.27
[116] brahmabhūtaḥ (adj) yogī (noun)
[117] 2nd brahma-nirvāṇaṃ
[118] kṣīṇakalmaṣāḥ (kṣīṇāni kalmaṣāni yeṣām te) - Bahuvrīhi
       - anekam anya-padārthe - A 2.2.24 (bahuvrīhi, vibhāṣā, sup, samāsa)
[119] sarvabhūta-hite (sarvabhūtebhyah hitam) - 4TP - Caturthī Tatpuruaḥ
       - caturthī tadarthārtha-bali-hita-sukha-rakitaih - A 2.1.36 (tatpuruaḥ, vibhāā, sup,               saha supā, samāsaḥ)
[120] sarvabhūta-hite ratāḥ
    सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।
    ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥ - Ch 12.4
[121] kṣīṇakalmaṣāḥ (adj) chinna-dvaidhāḥ (adj) sarvabhūtahite ratāḥ (adj) yatātmānaḥ (adj)         ṛṣayaḥ  (noun)
[122] 3rd brahma-nirvāṇaṃ
[123] yatīnām = yatiḥ = yatnaśīlaḥ - one who strives
[124] naśchavyapraśān - A 8.3.7 (ampare, ru, padasya, saṃhitāyām)
       + stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[125] stoḥ ścunā ścuḥ - A8.4.40 (saṃhitāyām)
[126] haśi ca - A6.1.114 (ata ro ut saṃhitāyām)
[127] kṛtvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)
[128] muniḥ - mananaśīlaḥ
[129] yaḥ (relative) saḥ (co-relative)
[130] 1st suhṛd
[131] jñātvā - samāna-kartkayo pūrvakāle - A 3.4.21 (ktvā, dhāto, pratyaya, paraśca)


No comments:

Post a Comment

Srimad BhagavadGita Chapter - 10

Previous Chapter                                                                                                                           ...